Skip to main content

Text 77

Text 77

Verš

Text

sagaṇe prabhure bhaṭṭa naukāte caḍāñā
bhikṣā dite nija-ghare calilā lañā
sagaṇe prabhure bhaṭṭa naukāte caḍāñā
bhikṣā dite nija-ghare calilā lañā

Synonyma

Synonyms

sa-gaṇe — se svými společníky; prabhure — Śrī Caitanyu Mahāprabhua; bhaṭṭa — Vallabha Bhaṭṭācārya; naukāte — na loď; caḍāñā — nechal nastoupit; bhikṣā dite — nabídnout oběd; nija-ghare — do svého domu; calilā — vyjel; lañā — beroucí.

sa-gaṇe — with His associates; prabhure — Śrī Caitanya Mahāprabhu; bhaṭṭa — Vallabha Bhaṭṭācārya; naukāte — a boat; caḍāñā — putting aboard; bhikṣā dite — to offer lunch; nija-ghare — to his own place; calilā — departed; lañā — taking.

Překlad

Translation

Vallabha Bhaṭṭācārya potom vzal Śrī Caitanyu Mahāprabhua i s Jeho společníky na loď a odvezl je do svého domu na oběd.

Vallabha Bhaṭṭācārya then put Śrī Caitanya Mahāprabhu and His associates aboard a boat and took them to his own place to offer them lunch.