Skip to main content

Synonyma

kṛta-nija-abhimānasya
který pojímal kolouška jako svého vlastního syna — Śrīmad-bhāgavatam 5.8.8
nija-abhimānaḥ
s pojetím falešné pýchy — Śrīmad-bhāgavatam 5.12.5-6
nija-abhīṣṭa
podle vlastního výběru — Śrī caitanya-caritāmṛta Madhya 22.159
nija-adhara-amṛta
nektar Tvých rtů — Śrī caitanya-caritāmṛta Antya 16.133
nija-agrete
před sebou — Śrī caitanya-caritāmṛta Antya 11.53
nija-aiśvarya
svůj vlastní majestát — Śrī caitanya-caritāmṛta Madhya 21.145
nija-ajñāne
kvůli nedostatečnému poznání — Śrī caitanya-caritāmṛta Madhya 18.98
nija-amṛta
svůj osobní nektar — Śrī caitanya-caritāmṛta Madhya 21.130
nija-jana-anukampita-hṛdayaḥ
Jehož srdce je vždy plné milosti pro Jeho oddané — Śrīmad-bhāgavatam 5.24.27
nija-anurūpe
jenž přesně následoval zásady dané Śrī Caitanyou Mahāprabhuem — Śrī caitanya-caritāmṛta Madhya 19.121
nija-anusandhāna
pochopení Jeho vlastního Já — Śrī caitanya-caritāmṛta Madhya 13.65
nija-apacaya
ztrátu. — Śrī caitanya-caritāmṛta Madhya 15.173
nija-ramaṇa-aruṇa-caraṇa-aravinda
o načervenalých lotosových nohách Pána — Śrīmad-bhāgavatam 5.7.12
nija-māyayā arpitam
projevená Tvou osobní energií — Śrīmad-bhāgavatam 5.18.31
nija-aṁśa
své úplné osobní expanze — Śrī caitanya-caritāmṛta Madhya 20.307
nija-aṁśena
se vším, co k Němu náleží a je Jeho částí — Śrīmad-bhāgavatam 9.3.34
nija-aṅga
ze svého vlastního těla — Śrī caitanya-caritāmṛta Ādi 5.96, Śrī caitanya-caritāmṛta Madhya 20.286
Její tělo — Śrī caitanya-caritāmṛta Madhya 8.178
své tělo — Śrī caitanya-caritāmṛta Madhya 12.138
vlastní tělo — Śrī caitanya-caritāmṛta Madhya 19.232
nija-aṅgam
vlastní tělo — Śrī caitanya-caritāmṛta Ādi 4.184
nija-aṅkure
svými poupaty — Śrī caitanya-caritāmṛta Antya 16.148
nija-bala
svou sílu — Śrī caitanya-caritāmṛta Madhya 1.200
nija-bale
v Mých silách. — Śrī caitanya-caritāmṛta Antya 4.82
nija-bandhanam
vytvářející si vlastní pouta — Śrīmad-bhāgavatam 6.5.11
nija-karma-bandhanaḥ
v důsledku svého hříšného jednání přijímá různá těla — Śrīmad-bhāgavatam 8.24.47
nija-bhajana
uctívání sebe — Śrī caitanya-caritāmṛta Ādi 3.66
nija-bhakta-gaṇe
osobním společníkům — Śrī caitanya-caritāmṛta Madhya 12.199
své společníky. — Śrī caitanya-caritāmṛta Madhya 25.224
nija-bhakta-gaṇa
své osobní společníky. — Śrī caitanya-caritāmṛta Madhya 13.63
Moji oddaní. — Śrī caitanya-caritāmṛta Madhya 16.257
nija-bhakta-pāśe
za svými osobními oddanými — Śrī caitanya-caritāmṛta Antya 3.93
nija bhakta-gaṇe
oddaní Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 4.107
nija-bhakta-saṅge
se svými oddanými — Śrī caitanya-caritāmṛta Antya 8.6
nija bhakte ātmasāt
znovupřijetí svého oddaného — Śrī caitanya-caritāmṛta Antya 2.169
nija-bhaktera
svého oddaného — Śrī caitanya-caritāmṛta Antya 1.105
nija-bhakti
svou oddanost — Śrī caitanya-caritāmṛta Antya 2.14
bhava-pāntha-nija-āśrama-āptau
jakožto dosažení útočiště u Kṛṣṇy pro osoby v tomto hmotném světě — Śrīmad-bhāgavatam 6.9.45
nija-bhrame
svojí chybou — Śrī caitanya-caritāmṛta Madhya 18.101
nija-bhāve
ve svém rozpoložení — Śrī caitanya-caritāmṛta Ādi 4.43