Skip to main content

Word for Word Index

mahā-anubhāvān
grandes almas — Bhagavad-gītā 2.5
mahā-aśanaḥ
que tudo devora — Bhagavad-gītā 3.37
mahā-bhūtāni
os grandes elementos — Bhagavad-gītā 13.6-7
mahā-bāho
ó pessoa de braços poderosos — Bhagavad-gītā 2.26, Bhagavad-gītā 2.68, Bhagavad-gītā 3.28, Bhagavad-gītā 3.43, Bhagavad-gītā 5.3, Bhagavad-gītā 5.6, Bhagavad-gītā 6.35, Bhagavad-gītā 11.23, Bhagavad-gītā 14.5
ó Kṛṣṇa de braços poderosos — Bhagavad-gītā 6.38
ó pessoa de braços poderosos — Bhagavad-gītā 7.5, Bhagavad-gītā 10.1, Bhagavad-gītā 18.1, Bhagavad-gītā 18.13, ŚB 4.18.9-10
mahā-bāhuḥ
de braços poderosos — Bhagavad-gītā 1.16-18
mahā-iṣu-āsāḥ
arqueiros poderosos — Bhagavad-gītā 1.4
mahā-rathaḥ
grande lutador. — Bhagavad-gītā 1.4
aquele que pode lutar sozinho contra milhares — Bhagavad-gītā 1.16-18
mahā-rathāḥ
grandes combatentes
de quadriga. — Bhagavad-gītā 1.6
os grandes generais — Bhagavad-gītā 2.35
mahā-śaṅkham
o aterrador búzio — Bhagavad-gītā 1.15
mahā-pāpmā
muito pecaminoso — Bhagavad-gītā 3.37
mahā-ātmā
grande alma — Bhagavad-gītā 7.19, ŚB 4.12.14
mahā-ātmānaḥ
as grandes almas — Bhagavad-gītā 8.15, Bhagavad-gītā 9.13
mahā-īśvaram
o proprietário supremo. — Bhagavad-gītā 9.11
o amo supremo — Bhagavad-gītā 10.3
mahā-ṛṣayaḥ
os grandes sábios — Bhagavad-gītā 10.2, Bhagavad-gītā 10.6
mahā-ṛṣīṇām
dos grandes sábios — Bhagavad-gītā 10.2
entre os grandes sábios — Bhagavad-gītā 10.25
mahā-yoga-īśvaraḥ
o místico mais poderoso — Bhagavad-gītā 11.9
mahā-ātmanaḥ
o grande Senhor. — Bhagavad-gītā 11.12
da grande alma — Bhagavad-gītā 18.74, ŚB 4.15.20
mahā-ātman
ó grande pessoa. — Bhagavad-gītā 11.20
ó grandioso — Bhagavad-gītā 11.37
mahā-ṛṣi
grandes sábios — Bhagavad-gītā 11.21
mahā-īśvaraḥ
o Senhor Supremo — Bhagavad-gītā 13.23