Skip to main content

VERSO 25

Text 25

Texto

Text

bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ
bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ

Sinônimos

Synonyms

bahulāśvaḥchamado Bahulāśva; nikumbhasya — de Nikumbha; kṛśāśvaḥ — chamado Kṛśāśva; atha — em seguida; asya — de Kṛśāśva; senajit — Senajit; yuvanāśvaḥ — chamado Yuvanāśva; abhavat — nasceu; tasya — de Senajit; saḥ — ele; anapatyaḥ — sem filhos; vanam gataḥ — retirou-se para a floresta como vānaprastha.

bahulāśvaḥ — of the name Bahulāśva; nikumbhasya — of Nikumbha; kṛśāśvaḥ — of the name Kṛśāśva; atha — thereafter; asya — of Kṛśāśva; senajit — Senajit; yuvanāśvaḥ — of the name Yuvanāśva; abhavat — was born; tasya — of Senajit; saḥ — he; anapatyaḥ — without any sons; vanam gataḥ — retired to the forest as a vānaprastha.

Tradução

Translation

O filho de Nikumbha foi Bahulāśva, o filho de Bahulāśva foi Kṛśāśva, o filho de Kṛśāśva foi Senajit, e o filho de Senajit foi Yuvanāśva. Yuvanāśva não teve filhos e, em razão disso, retirou-se da vida fami­liar e foi para a floresta.

The son of Nikumbha was Bahulāśva, the son of Bahulāśva was Kṛśāśva, the son of Kṛśāśva was Senajit, and the son of Senajit was Yuvanāśva. Yuvanāśva had no sons, and thus he retired from family life and went to the forest.