Skip to main content

VERSO 37

Sloka 37

Texto

Verš

sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram
sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram

Sinônimos

Synonyma

saḥ — ele, Vasiṣṭha; tasya — de Sudyumna; tām — aquela; daśām — situação; dṛṣṭvā — vendo; kṛpayā — por misericórdia; bhṛśa-pīḍitaḥ — estando muito pesaroso; sudyumnasya — de Sudyumna; āśayan — dese­jando; puṁstvam — a masculinidade; upādhāvata — começou a adorar; śaṅkaram — senhor Śiva.

saḥ — on, Vasiṣṭha; tasya — Sudyumny; tām — ten; daśām — stav; dṛṣṭvā — když spatřil; kṛpayā — z milosti; bhṛśa-pīḍitaḥ — velice zarmoucený; sudyumnasya — Sudyumny; āśayan — přející si; puṁstvam — mužské pohlaví; upādhāvata — začal uctívat; śaṅkaram — Pána Śivu.

Tradução

Překlad

Ao ver a condição deplorável de Sudyumna, Vasiṣṭha ficou muito pesaroso. Desejando que Sudyumna recuperasse sua masculinidade, Vasiṣṭha novamente começou a adorar o Senhor Śaṅkara [Śiva].

Vasiṣṭhu velmi zarmoutilo, když viděl Sudyumnův žalostný stav. S touhou, aby Sudyumna získal zpátky své mužství, začal znovu uctívat Pána Śaṅkaru neboli Śivu.