Skip to main content

VERSO 37

Text 37

Texto

Text

sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram
sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram

Sinônimos

Synonyms

saḥ — ele, Vasiṣṭha; tasya — de Sudyumna; tām — aquela; daśām — situação; dṛṣṭvā — vendo; kṛpayā — por misericórdia; bhṛśa-pīḍitaḥ — estando muito pesaroso; sudyumnasya — de Sudyumna; āśayan — dese­jando; puṁstvam — a masculinidade; upādhāvata — começou a adorar; śaṅkaram — senhor Śiva.

saḥ — he, Vasiṣṭha; tasya — of Sudyumna; tām — that; daśām — condition; dṛṣṭvā — seeing; kṛpayā — out of mercy; bhṛśa-pīḍitaḥ — being very much aggrieved; sudyumnasya — of Sudyumna; āśayan — desiring; puṁstvam — the maleness; upādhāvata — began to worship; śaṅkaram — Lord Śiva.

Tradução

Translation

Ao ver a condição deplorável de Sudyumna, Vasiṣṭha ficou muito pesaroso. Desejando que Sudyumna recuperasse sua masculinidade, Vasiṣṭha novamente começou a adorar o Senhor Śaṅkara [Śiva].

Upon seeing Sudyumna’s deplorable condition, Vasiṣṭha was very much aggrieved. Desiring for Sudyumna to regain his maleness, Vasiṣṭha again began to worship Lord Śaṅkara [Śiva].