Skip to main content

VERSO 23

Sloka 23

Texto

Verš

namuciḥ pañca-daśabhiḥ
svarṇa-puṅkhair maheṣubhiḥ
āhatya vyanadat saṅkhye
satoya iva toyadaḥ
namuciḥ pañca-daśabhiḥ
svarṇa-puṅkhair maheṣubhiḥ
āhatya vyanadat saṅkhye
satoya iva toyadaḥ

Sinônimos

Synonyma

namuciḥ — o demônio chamado Namuci; pañca-daśabhiḥ — com quinze; svarṇa-puṅkhaiḥ — às quais estavam presas penas douradas; mahā-iṣubhiḥ — flechas muito poderosas; āhatya — penetrantes; vya­nadat — ressoaram; saṅkhye — no campo de batalha; sa-toyaḥ — carregado de água; iva — como; toya-daḥ — uma nuvem carregada.

namuciḥ — démon jménem Namuci; pañca-daśabhiḥ — patnácti; svarṇa- puṅkhaiḥ — se zlatým opeřením; mahā-iṣubhiḥ — velice mocnými šípy; āhatya — probodávající; vyanadat — zněly; saṅkhye — na bojišti; sa-toyaḥ — nesoucí vodu; iva — jako; toya-daḥ — dešťový mrak.

Tradução

Překlad

Então, Namuci, outro demônio, atacou Indra e o feriu com quinze poderosíssimas flechas de pena dourada, que rugiam como uma nuvem cheia de água.

Potom na Indru zaútočil Namuci, další démon, a zranil ho patnácti mocnými šípy se zlatým opeřením, jež hřměly jako mrak plný vody.