Skip to main content

VERSO 35

Text 35

Texto

Text

āste yogaṁ samāsthāya
sāṅkhyācāryair abhiṣṭutaḥ
trayāṇām api lokānām
upaśāntyai samāhitaḥ
āste yogaṁ samāsthāya
sāṅkhyācāryair abhiṣṭutaḥ
trayāṇām api lokānām
upaśāntyai samāhitaḥ

Sinônimos

Synonyms

āste — Ele permanece; yogamyoga; samāsthāya — tendo praticado; sāṅkhya — da filosofia sāṅkhya; ācāryaiḥ — pelos grandes mestres; abhiṣṭutaḥ — adorado; trayāṇām — três; api — certamente; lokānām — dos mundos; upaśāntyai — para a libertação; samāhitaḥ — fixo em transe.

āste — He remains; yogamyoga; samāsthāya — having practiced; sāṅkhya — of the Sāṅkhya philosophy; ācāryaiḥ — by the great teachers; abhiṣṭutaḥ — worshiped; trayāṇām — three; api — certainly; lokānām — of the worlds; upaśāntyai — for the deliverance; samāhitaḥ — fixed in trance.

Tradução

Translation

Mesmo agora, Kapila Muni permanece ali, em transe, para a libertação das almas condicionadas nos três mundos, e todos os ācāryas, ou grandes mestres, do sistema de filosofia sāṅkhya O estão adorando.

Even now Kapila Muni is staying there in trance for the deliverance of the conditioned souls in the three worlds, and all the ācāryas, or great teachers, of the system of Sāṅkhya philosophy are worshiping Him.