Skip to main content

VERSO 22

Sloka 22

Texto

Verš

pūjitaḥ sukham āsīnaḥ
pṛṣṭvānāmayam ādṛtaḥ
prasakta-dhīḥ svātmajayor
idam āha viśāmpate
pūjitaḥ sukham āsīnaḥ
pṛṣṭvānāmayam ādṛtaḥ
prasakta-dhīḥ svātmajayor
idam āha viśāmpate

Sinônimos

Synonyma

pūjitaḥ — Vasudeva tendo sido tão amorosamente recebido; sukham āsīnaḥ — recebendo um lugar para sentar-se confortavelmente; pṛṣ­ṭvā — perguntando; anāmayam — perguntas muito auspiciosas; ādṛtaḥ — sendo honrado e recebido com respeito; prasakta-dhīḥ — por ser muito apegado; sva-ātmajayoḥ — a seus dois filhos, Kṛṣṇa e Balarāma; idam — o seguinte; āha — perguntou; viśām-pate — ó Mahārāja Parīkṣit.

pūjitaḥ — když byl Vasudeva takto mile uvítán; sukham āsīnaḥ — když dostal pohodlné místo k sezení; pṛṣṭvā — ptal se; anāmayam — příznivé otázky; ādṛtaḥ — uctivě přivítaný; prasakta-dhīḥ — vlivem své silné připoutanosti; sva-ātmajayoḥ — na své dva syny, Kṛṣṇu a Balarāmu; idam — jak bude uvedeno dále; āha — ptal se; viśām-pate — ó Mahārāji Parīkṣite.

Tradução

Překlad

Ó Mahārāja Parīkṣit, tendo honrosamente recebido essas boas­vindas de Nanda Mahārāja, Vasudeva sentou-se muito tranquilamente e perguntou sobre seus dois próprios filhos, pois sentia imenso amor por eles.

Ó Mahārāji Parīkṣite, když byl Vasudeva Nandou Mahārājem takto uctivě přivítán, pohodlně se usadil a z hluboké lásky ke svým dvěma synům se ptal, jak se Jim daří.