Skip to main content

Word for Word Index

brahma-daṇḍa-hatāḥ
aquellos que fueron condenados por ofender al ser, brahmaŚrīmad-bhāgavatam 9.9.12
hatāḥ
matado. — Śrīmad-bhāgavatam 1.8.48
aquellos que murieron — Śrīmad-bhāgavatam 1.9.39
todos muertos — Śrīmad-bhāgavatam 1.13.21
o incluso si es matado — Śrīmad-bhāgavatam 1.18.48
han sido matados — Śrīmad-bhāgavatam 4.11.9, Śrīmad-bhāgavatam 10.5.29
golpeados. — Śrīmad-bhāgavatam 6.11.7
matadas — Śrīmad-bhāgavatam 7.2.29-31
fueron matados — Śrīmad-bhāgavatam 9.10.5
matado — Śrīmad-bhāgavatam 9.10.26
matados. — CC Ādi-līlā 5.39
śvāsa-hatāḥ
golpeada por la respiración del Señor Nṛsiṁhadeva — Śrīmad-bhāgavatam 7.8.32
vyatikrama-hatāḥ
vencidos por el pecado de insultar — Śrīmad-bhāgavatam 9.8.11