Skip to main content

Word for Word Index

abhra-anīka
como un cúmulo de nubes — Śrīmad-bhāgavatam 6.9.13-17
anīka-adhipaiḥ
por los comandantes de soldados — Śrīmad-bhāgavatam 8.10.16-18
asura-anīka
los soldados demoníacos — Śrīmad-bhāgavatam 2.1.36
khaga-anīka
de muchas aves — Śrīmad-bhāgavatam 4.6.29
vimāna-anīka
con grandes cantidades de aeroplanos — Śrīmad-bhāgavatam 5.17.4
asura-anīka-yūthapaiḥ
por los comandantes o capitanes de los soldados de los asurasŚrīmad-bhāgavatam 6.10.15
anīka-śatam
con cien filas — Śrīmad-bhāgavatam 7.8.19-22
sura-anīka-upari
por encima de las cabezas de los soldados de los semidioses — Śrīmad-bhāgavatam 8.10.45
ditija-anīka-pān
a los soldados de los demonios — Śrīmad-bhāgavatam 8.21.15
anīka-pāḥ
los generales — Śrīmad-bhāgavatam 9.10.20
anīka
de falanges militares de soldados — Śrīmad-bhāgavatam 10.1.17

Filter by hierarchy