Skip to main content

Texts 20-21

VERSOS 20-21

Texto

Texto

kṛtadhvajāt keśidhvajaḥ
khāṇḍikyas tu mitadhvajāt
kṛtadhvaja-suto rājann
ātma-vidyā-viśāradaḥ
kṛtadhvajāt keśidhvajaḥ
khāṇḍikyas tu mitadhvajāt
kṛtadhvaja-suto rājann
ātma-vidyā-viśāradaḥ
khāṇḍikyaḥ karma-tattva-jño
bhītaḥ keśidhvajād drutaḥ
bhānumāṁs tasya putro ’bhūc
chatadyumnas tu tat-sutaḥ
khāṇḍikyaḥ karma-tattva-jño
bhītaḥ keśidhvajād drutaḥ
bhānumāṁs tasya putro ’bhūc
chatadyumnas tu tat-sutaḥ

Palabra por palabra

Sinônimos

kṛtadhvajāt — de Kṛtadhvaja; keśidhvajaḥ — un hijo llamado Keśidhvaja; khāṇḍikyaḥ tu — también un hijo llamado Khāṇḍikya; mitadhvajāt — de Mitadhvaja; kṛtadhvaja-sutaḥ — el hijo de Kṛtadhvaja; rājan — ¡oh, rey!; ātma-vidyā-viśāradaḥ — experto en la ciencia trascendental; khāṇḍikyaḥ — el rey Khāṇḍikya; karma-tattva-jñaḥ — experto en ceremonias rituales védicas; bhītaḥ — temiendo; keśidhvajāt — debido a Keśidhvaja; drutaḥ — huyó; bhānumān — Bhānumān; tasya — de Keśidhvaja; putraḥ — hijo; abhūt — hubo; śatadyumnaḥ — Śatadyumna; tu — pero; tat-sutaḥ — el hijo de Bhānumān.

kṛtadhvajāt — de Kṛtadhvaja; keśidhvajaḥ — um filho chamado Keśidhvaja; khāṇḍikyaḥ tu — também um filho chamado Khāṇḍikya; mitadhvajāt — de Mitadhvaja; kṛtadhvaja-sutaḥ — o filho de Kṛtadhvaja; rājan — ó rei; ātma-vidyā-viśāradaḥ — perito na ciência transcendental; khāṇḍikyaḥ — o rei Khāṇḍikya; karma-tattva-jñaḥ — hábil nas cerimônias ritualísticas védicas; bhītaḥ — temendo; keśidhvajāt — por causa de Keśidhvaja; drutaḥ — ele fugiu; bhānumān — Bhānumān; tasya — de Keśidhvaja; putraḥ — filho; abhūt — houve; śatadyumnaḥ — Śatadyumna; tu — mas; tat-sutaḥ — o filho de Bhānumān.

Traducción

Tradução

¡Oh, Mahārāja Parīkṣit!, el hijo de Kṛtadhvaja fue Keśidhvaja, y el hijo de Mitadhvaja fue Khāṇḍikya. El hijo de Kṛtadhvaja era experto en el conocimiento espiritual, y el hijo de Mitadhvaja era experto en ceremonias rituales. Khāṇḍikya huyó por temor a Keśidhvaja. El hijo de Keśidhvaja fue Bhānumān, y el hijo de Bhānumān fue Śatadyumna.

Ó Mahārāja Parīkṣit, o filho de Kṛtadhvaja foi Keśidhvaja, e o filho de Mitadhvaja foi Khāṇḍikya. O filho de Kṛtadhvaja era peri­to em conhecimento espiritual, e o filho de Mitadhvaja era hábil em cerimônias ritualísticas védicas. Khāṇḍikya fugiu com medo de Keśidhvaja. O filho de Keśidhvaja foi Bhānumān, e o filho de Bhā­numān foi Śatadyumna.