Skip to main content

Word for Word Index

sarva-vidyā-adhipataye
el receptáculo de todo conocimiento — Śrīmad-bhāgavatam 8.16.32
adhyātma-vidyā
conocimiento espiritual — Bg. 10.32
vidyā-bale
por la fuerza de educación — CC Ādi-līlā 16.24
por la fuerza de la erudición — CC Ādi-līlā 16.108
vidyā-buddhiḥ
educación e inteligencia materialistas — Śrīmad-bhāgavatam 4.2.24
dhana-vidyā-hīna
sin ninguna riqueza ni educación. — CC Madhya-līlā 5.22
dhṛta-vidyā
siguiendo el sendero de la educación — Śrīmad-bhāgavatam 4.2.26
vidyā-garvavān
muy orgulloso de su erudición — CC Antya-līlā 13.110
vidyā-gurave
el maestro espiritual supremo de todo conocimiento — Śrīmad-bhāgavatam 3.13.39
vidyā-kāmaḥ tu
pero aquel que desea tener educación — Śrīmad-bhāgavatam 2.3.2-7
vidyā-madhye
entre todo el conocimiento — CC Madhya-līlā 8.245
mohana-vidyā
hipnotismo — CC Madhya-līlā 17.118
vidyā-pāṭha
el cultivo de la educación — CC Ādi-līlā 8.6
rāja-vidyā
el rey de la educación — Bg. 9.2
tapaḥ-vidyā-yoga-yuktān
llenos de austeridad, conocimiento y poder místico — Śrīmad-bhāgavatam 3.22.2
vidyā-upajīvinaḥ
que se mantenían y se ganaban la vida con las cualidades debidas a su educación — Śrīmad-bhāgavatam 10.5.15-16
vidyā-vicakṣaṇam
excelente en el conocimiento — Śrīmad-bhāgavatam 3.23.9
vidyā
con educación — Bg. 5.18
servicio devocional — Śrīmad-bhāgavatam 2.2.23
conocimiento verdadero — Śrīmad-bhāgavatam 2.6.21
conocimiento — Śrīmad-bhāgavatam 3.9.26, Śrīmad-bhāgavatam 3.20.53, Śrīmad-bhāgavatam 4.6.35, Śrīmad-bhāgavatam 4.29.42-44, Śrīmad-bhāgavatam 5.9.1-2, Śrīmad-bhāgavatam 5.26.30
educación — Śrīmad-bhāgavatam 3.12.41, Śrīmad-bhāgavatam 4.29.49, Śrīmad-bhāgavatam 6.14.12, Śrīmad-bhāgavatam 7.4.31-32, Śrīmad-bhāgavatam 7.10.65-66, Śrīmad-bhāgavatam 7.14.27-28, Śrīmad-bhāgavatam 7.15.19, CC Madhya-līlā 16.262
en conciencia de Kṛṣṇa — Śrīmad-bhāgavatam 3.23.7
education — Śrīmad-bhāgavatam 4.3.17
erudición — Śrīmad-bhāgavatam 4.7.14, Śrīmad-bhāgavatam 6.8.11
el conocimiento que se deriva de las Escrituras védicas — Śrīmad-bhāgavatam 6.4.46
de educación — Śrīmad-bhāgavatam 6.9.51
por educación — Śrīmad-bhāgavatam 6.13.16, Śrīmad-bhāgavatam 8.22.26
conocimiento — Śrīmad-bhāgavatam 9.4.70, CC Madhya-līlā 6.254, CC Madhya-līlā 8.245, CC Antya-līlā 4.177
educación — CC Ādi-līlā 17.4, CC Madhya-līlā 5.22, CC Madhya-līlā 8.245
conocimiento: kārao–de todos: –no: haya–se vuelve: prakāśa–manifiesto. — CC Ādi-līlā 17.257
de toda educación — CC Antya-līlā 20.12
ātma-vidyā
conocimiento trascendental — Śrīmad-bhāgavatam 2.3.25
vidyā-ādayaḥ
conocimiento e ignorancia — Śrīmad-bhāgavatam 4.9.16
vidyā-yogena
con mantras e ingredientes — Śrīmad-bhāgavatam 4.14.35
vitāna-vidyā
un conocimiento que aumenta — Śrīmad-bhāgavatam 5.11.2
vidyā-ātmane
la Personalidad de Dios, la personificación de todo conocimiento — Śrīmad-bhāgavatam 8.16.31
ātma-vidyā-viśāradaḥ
experto en la ciencia trascendental — Śrīmad-bhāgavatam 9.13.20-21
ātma-vidyā-viśāradāḥ
expertos en conocimiento espiritual — Śrīmad-bhāgavatam 9.13.27
vidyā-ārambha
el comienzo de la educación — CC Ādi-līlā 15.4