Skip to main content

Text 17

Text 17

Texto

Text

kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata
kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata

Palabra por palabra

Synonyms

kṛtirātaḥ — Kṛtirāta; tataḥ — de Mahādhṛti; tasmāt — de Kṛtirāta; mahāromā — un hijo llamado Mahāromā; ca — también; tat-sutaḥ — su hijo; svarṇaromā — Svarṇaromā; sutaḥ tasya — su hijo; hrasvaromā — Hrasvaromā; vyajāyata — nacieron.

kṛtirātaḥ — Kṛtirāta; tataḥ — from Mahādhṛti; tasmāt — from Kṛtirāta; mahāromā — a son named Mahāromā; ca — also; tat-sutaḥ — his son; svarṇaromā — Svarṇaromā; sutaḥ tasya — his son; hrasvaromā — Hrasvaromā; vyajāyata — were all born.

Traducción

Translation

De Mahādhṛti nació un hijo llamado Kṛtirāta, de Kṛtirāta nació Mahāromā, de Mahāromā nació un hijo llamado Svarṇaromā, y de Svarṇaromā nació Hrasvaromā.

From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā.