Skip to main content

Text 25

VERSO 25

Texto

Texto

yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ
yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ

Palabra por palabra

Sinônimos

yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira dijo; kaccit — si; ānarta-puryām — de Dvārakā; naḥ — nuestros; sva-janāḥ — parientes; sukham — felices; āsate — están pasando sus días; madhu — Madhu; bhoja — Bhoja; daśārha — Daśārha; ārha — Ārha; sātvata — Sātvata; andhaka — Andhaka; vṛṣṇayaḥ — de la familia de Vṛṣṇi.

yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira disse; kaccit — se; ānartapuryām – de Dvārakā; naḥ — nossos; svajanāḥ – parentes; sukham — alegremente; āsate — estão passando seus dias; madhu — Madhu; bhoja — Bhoja; daśārha — Daśārha; arha — Arha; sātvata — Sātvata; andhaka — Andhaka; vṛṣṇayaḥ — da família de Vṛṣṇi.

Traducción

Tradução

Mahārāja Yudhiṣṭhira dijo: Mi querido hermano, por favor dime si nuestros amigos y parientes, tales como Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka y los miembros de la familia Yadu, se encuentran todos pasando sus días con felicidad.

Mahārāja Yudhiṣṭhira disse: Meu querido irmão, por favor, dize-me se nossos amigos e parentes, tais como Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka e os membros da família Yadu estão todos passando seus dias com alegria.