Skip to main content

Śrīmad-bhāgavatam 1.14.25

Verš

yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ

Synonyma

yudhiṣṭhiraḥ uvāca — Yudhiṣṭhira řekl; kaccit — zdali; ānarta-puryām — Dvāraky; naḥ — naši; sva-janāḥ — příbuzní; sukham — šťastně; āsate — tráví své dny; madhu — Madhu; bhoja — Bhoja; daśārha — Daśārha; ārha — Ārha; sātvata — Sātvata; andhaka — Andhaka; vṛṣṇayaḥ — z rodiny Vṛṣṇiho.

Překlad

Mahārāja Yudhiṣṭhira řekl: Můj drahý bratře, řekni mi prosím, zda naši přátelé a příbuzní — Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka a členové yaduovské rodiny — tráví své dny šťastně.