Skip to main content

Text 188

Text 188

Texto

Verš

vidagdho nava-tāruṇyaḥ
parihāsa-viśāradaḥ
niścinto dhīra-lalitaḥ
syāt prāyaḥ preyasī-vaśaḥ
vidagdho nava-tāruṇyaḥ
parihāsa-viśāradaḥ
niścinto dhīra-lalitaḥ
syāt prāyaḥ preyasī-vaśaḥ

Palabra por palabra

Synonyma

vidagdhaḥ — astuto; nava-tāruṇyaḥ — siempre fresco y joven; parihāsa — en bromear; viśāradaḥ — experto; niścintaḥ — sin ansiedad; dhīra-lalitaḥ — un héroe en el amor; syāt — es; prāyaḥ — casi siempre; preyasī-vaśaḥ — que tiene sometidas a sus amigas.

vidagdhaḥ — chytrý; nava-tāruṇyaḥ — vždy svěžího mládí; parihāsa — v žertování; viśāradaḥ — mistr; niścintaḥ — bezstarostný; dhīra-lalitaḥ — hrdina milostných vztahů; syāt — je; prāyaḥ — téměř vždy; preyasī-vaśaḥ — ten, kdo má své přítelkyně stále pod svou vládou.

Traducción

Překlad

«“La persona que es muy astuta, siempre joven, experta en bromear, libre de ansiedad y capaz de tener siempre sometidas a sus amigas, recibe el nombre de dhīra-lalita.”

„,Ten, kdo je velmi vychytralý a stále mladý, mistr na žerty a bezstarostný a kdo si dokáže trvale podmanit své přítelkyně, se nazývá dhīra-lalita.̀“

Significado

Význam

Este verso pertenece al Bhakti-rasāmṛta-sindhu (2.1.230).

Tento verš je z Bhakti-rasāmṛta-sindhu (2.1.230).