Skip to main content

Word for Word Index

nava-abhra-garjita jini’
superando al sonido de las nubes recientes — CC Antya-līlā 19.42
nava-adhikāḥ
más nueve — Śrīmad-bhāgavatam 6.18.19
nava-akṣaḥ
nueve agujeros — Śrīmad-bhāgavatam 10.2.27
nava-ambuda
una nube recién formada — CC Antya-līlā 15.63
a una nube reciente cargada de lluvia — CC Antya-līlā 19.39
nava-anurāgam
nuevo apego — CC Antya-līlā 1.136
nava artha
de los nueve tipos de explicaciones — CC Madhya-līlā 6.193
nava-vidhā bhakti
los nueve métodos prescritos de servicio devocional — CC Antya-līlā 4.70
nava-nalina-dalāyamāna
con el aspecto de los pétalos de una flor de loto recién brotada — Śrīmad-bhāgavatam 5.5.31
purīra nava-deśe
en nueve puntos distintos de la ciudad — CC Madhya-līlā 20.241
nava-dhā
nueve hijas — Śrīmad-bhāgavatam 3.21.29
en nueve — Śrīmad-bhāgavatam 3.23.44
nava dina
nueve días — CC Madhya-līlā 14.66, CC Madhya-līlā 14.104, CC Madhya-līlā 14.105
nava-dvāram
nueve puertas — Śrīmad-bhāgavatam 4.28.56
con nueve puertas — Śrīmad-bhāgavatam 4.29.4
nava-dvāre
en el lugar donde hay nueve puertas — Bg. 5.13
nava-dvīpa
Navadvīpa — CC Madhya-līlā 9.294
nava-dvīpe
en Navadvīpa — CC Ādi-līlā 4.271-272
nava-jāguḍa-dyuti
el brillo del kuṅkuma recién pintado — CC Antya-līlā 1.165
tulasī-nava-dāmabhiḥ
con collares de hojas de tulasī frescas — Śrīmad-bhāgavatam 10.13.49
ei nava
de estas nueve — CC Ādi-līlā 9.13-15
ei nava mūle
en estas nueve raíces — CC Ādi-līlā 9.13-15
nava-ghana
una nube recién formada — CC Antya-līlā 15.64
de nubes recientes — CC Antya-līlā 17.41
nube nueva — CC Antya-līlā 18.86
nava jana
nueve personas. — CC Madhya-līlā 13.74
nueve personas — CC Madhya-līlā 14.66
nava-kañja-locanaḥ
y cuyos ojos son exactamente como pétalos de una flor de loto recién florecida — Śrīmad-bhāgavatam 8.10.53
nava-kham
con nueve aperturas — Śrīmad-bhāgavatam 4.29.7
nava-khaṇḍa-vāsī
los habitantes de los nueve khaṇḍasCC Antya-līlā 2.10
nava-khaṇḍe
en diversas regiones, nueve en total — CC Madhya-līlā 20.218
en nueve khaṇḍasCC Antya-līlā 9.9
nava-kuṅkuma-kiñjalka
con azafrán y flor de kuṅkuma fresca — Śrīmad-bhāgavatam 10.5.10
nava-kiśora
de fresca juventud — CC Madhya-līlā 21.101
nava-koṭi-yojana
de 90 000 000 yojanasŚrīmad-bhāgavatam 5.21.19
nava-mṛt-kuṇḍikā
vasijas de barro nuevas — CC Madhya-līlā 3.53
nava-kānanam
hay muchos lugares que son como nuevos jardines — Śrīmad-bhāgavatam 10.11.28
nava nava kṣaṇe kṣaṇa
más y más nuevo a cada instante — CC Madhya-līlā 21.118
nava-lakṣaṇā
con nueve procesos distintos — Śrīmad-bhāgavatam 7.5.23-24
con nueve sistemas, que antes se mencionaron — CC Madhya-līlā 9.259-260