Skip to main content

Synonyma

nava-abhra-garjita jini'
překonávající hřmění čerstvých mračen — Śrī caitanya-caritāmṛta Antya 19.42
nava-adhikāḥ
plus devět — Śrīmad-bhāgavatam 6.18.19
nava-akṣaḥ
devět otvorů — Śrīmad-bhāgavatam 10.2.27
nava-ambuda
čerstvě vytvořený mrak — Śrī caitanya-caritāmṛta Antya 15.63
čerstvý mrak — Śrī caitanya-caritāmṛta Antya 19.39
nava-anurāgam
novou zálibu — Śrī caitanya-caritāmṛta Antya 1.136
nava artha
devíti různých druhů vysvětlení — Śrī caitanya-caritāmṛta Madhya 6.193
nava-vidhā bhakti
devět předepsaných způsobů oddané služby — Śrī caitanya-caritāmṛta Antya 4.70
nava-nalina-dalāyamāna
které vypadaly jako okvětní lístky mladého lotosového květu — Śrīmad-bhāgavatam 5.5.31
purīra nava-deśe
v devíti částech města — Śrī caitanya-caritāmṛta Madhya 20.241
nava-dhā
devět dcer — Śrīmad-bhāgavatam 3.21.29
na devět — Śrīmad-bhāgavatam 3.23.44
nava dina
devět dní — Śrī caitanya-caritāmṛta Madhya 14.66, Śrī caitanya-caritāmṛta Madhya 14.104, Śrī caitanya-caritāmṛta Madhya 14.105
nava-dvāram
devět bran — Śrīmad-bhāgavatam 4.28.56
které má devět bran — Śrīmad-bhāgavatam 4.29.4
nava-dvāre
v místě s devíti branami — Bg. 5.13
nava-jāguḍa-dyuti
jas čerstvě nanešené kuṅkumyŚrī caitanya-caritāmṛta Antya 1.165
tulasī-nava-dāmabhiḥ
věnečky z čerstvých lístků tulasīŚrīmad-bhāgavatam 10.13.49
ei nava
těchto devíti — Śrī caitanya-caritāmṛta Ādi 9.13-15
ei nava mūle
v těchto devíti kořenech — Śrī caitanya-caritāmṛta Ādi 9.13-15
nava-ghana
čerstvě vytvořený mrak — Śrī caitanya-caritāmṛta Antya 15.64
čerstvých mračen — Śrī caitanya-caritāmṛta Antya 17.41
čerstvý mrak — Śrī caitanya-caritāmṛta Antya 18.86
nava jana
devět osob. — Śrī caitanya-caritāmṛta Madhya 13.74
devět osob — Śrī caitanya-caritāmṛta Madhya 14.66
nava-kañja-locanaḥ
a jehož oči se podobají okvětním lístkům čerstvě rozkvetlého lotosu — Śrīmad-bhāgavatam 8.10.54
nava-kham
s devíti otvory — Śrīmad-bhāgavatam 4.29.7
nava-khaṇḍa-vāsī
obyvatelé devíti khaṇḍŚrī caitanya-caritāmṛta Antya 2.10
nava-khaṇḍe
v devíti částech — Śrī caitanya-caritāmṛta Madhya 20.218
v devíti khaṇḍáchŚrī caitanya-caritāmṛta Antya 9.9
nava-kuṅkuma-kiñjalka
se šafránem a čerstvým kuṅkumovým květem — Śrīmad-bhāgavatam 10.5.10
nava-kiśora
svěže mladý — Śrī caitanya-caritāmṛta Madhya 21.101
nava-koṭi-yojana
90 000 000 yojanůŚrīmad-bhāgavatam 5.21.19
nava-mṛt-kuṇḍikā
nové hliněné nádoby — Śrī caitanya-caritāmṛta Madhya 3.53
nava-kānanam
je tam mnoho nových míst podobných zahradám — Śrīmad-bhāgavatam 10.11.28
nava nava kṣaṇe kṣaṇa
každým okamžikem novější — Śrī caitanya-caritāmṛta Madhya 21.118
nava-lakṣaṇā
devíti způsoby — Śrīmad-bhāgavatam 7.5.23-24
má devět způsobů, jež byly popsány výše — Śrī caitanya-caritāmṛta Madhya 9.259-260
nava mate
v devíti základních zásadách — Śrī caitanya-caritāmṛta Madhya 9.49
nava-megha
čerstvá mračna — Śrī caitanya-caritāmṛta Ādi 3.41