CC Madhya-līlā 20.45
Texto
tabe vārāṇasī gosāñi āilā kata-dine
śuni ānandita ha-ilā prabhura āgamane
śuni ānandita ha-ilā prabhura āgamane
Palabra por palabra
tabe—de ese modo; vārāṇasī—a Vārāṇasī; gosāñi—Sanātana Gosvāmī; āilā—llegó; kata-dine—pasados unos días; śuni—al escuchar; ānandita—muy complacido; ha-ilā—se sintió; prabhura—de Śrī Caitanya Mahāprabhu; āgamane—acerca de la llegada.
Traducción
Unos días después, Sanātana Gosvāmī llegó a Vārāṇasī. Al saber que Śrī Caitanya Mahāprabhu ya había llegado, se sintió muy complacido.