Skip to main content

CC Madhya-līlā 13.2

Texto

jaya jaya śrī-kṛṣṇa-caitanya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Palabra por palabra

jaya jaya — ¡toda gloria!; śrī-kṛṣṇa-caitanya — al Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; nityānanda — a Nityānanda Prabhu; jaya — ¡toda gloria!; advaita-candra — a Advaita Ācārya; jaya — ¡toda gloria!; gaura-bhakta-vṛnda — a los devotos del Señor Caitanya Mahāprabhu.

Traducción

¡Toda gloria a Śrī Kṛṣṇa Caitanya y a Prabhu Nityānanda! ¡Toda gloria a Advaitacandra! ¡Y toda gloria a los devotos del Señor Śrī Caitanya Mahāprabhu!