Skip to main content

Text 1

Text 1

Texto

Text

kṛṣṇa-viccheda-vibhrāntyā
manasā vapuṣā dhiyā
yad yad vyadhatta gaurāṅgas
tal-leśaḥ kathyate ’dhunā
kṛṣṇa-viccheda-vibhrāntyā
manasā vapuṣā dhiyā
yad yad vyadhatta gaurāṅgas
tal-leśaḥ kathyate ’dhunā

Palabra por palabra

Synonyms

kṛṣṇa-viccheda — de separación de Kṛṣṇa; vibhrāntyā — debido al desconcierto; manasā — por la mente; vapuṣā — por el cuerpo; dhiyā — por la inteligencia; yat yat — lo que; vyadhatta — hacía; gaurāṅgaḥ — Śrī Caitanya Mahāprabhu; tat — de eso; leśaḥ — un fragmento muy pequeño; kathyate — se narra; adhunā — ahora.

kṛṣṇa-viccheda — of separation from Kṛṣṇa; vibhrāntyā — by the bewilderment; manasā — by the mind; vapuṣā — by the body; dhiyā — by the intelligence; yat yat — whatever; vyadhatta — performed; gaurāṅgaḥ — Śrī Caitanya Mahāprabhu; tat — of that; leśaḥ — a very small fragment; kathyate — is being described; adhunā — now.

Traducción

Translation

Ahora narraré una parte muy pequeña de las actividades que Śrī Caitanya Mahāprabhu llevaba a cabo con la mente, la inteligencia y el cuerpo cuando Se llenaba de desconcierto debido a fuertes sentimientos de separación de Kṛṣṇa.

I shall now describe a very small portion of the activities performed by Śrī Caitanya Mahāprabhu with His mind, intelligence and body when He was bewildered by strong feelings of separation from Kṛṣṇa.