Skip to main content

Text 1

Text 1

Text

Texto

kṛṣṇa-viccheda-vibhrāntyā
manasā vapuṣā dhiyā
yad yad vyadhatta gaurāṅgas
tal-leśaḥ kathyate ’dhunā
kṛṣṇa-viccheda-vibhrāntyā
manasā vapuṣā dhiyā
yad yad vyadhatta gaurāṅgas
tal-leśaḥ kathyate ’dhunā

Synonyms

Palabra por palabra

kṛṣṇa-viccheda — of separation from Kṛṣṇa; vibhrāntyā — by the bewilderment; manasā — by the mind; vapuṣā — by the body; dhiyā — by the intelligence; yat yat — whatever; vyadhatta — performed; gaurāṅgaḥ — Śrī Caitanya Mahāprabhu; tat — of that; leśaḥ — a very small fragment; kathyate — is being described; adhunā — now.

kṛṣṇa-viccheda — de separación de Kṛṣṇa; vibhrāntyā — debido al desconcierto; manasā — por la mente; vapuṣā — por el cuerpo; dhiyā — por la inteligencia; yat yat — lo que; vyadhatta — hacía; gaurāṅgaḥ — Śrī Caitanya Mahāprabhu; tat — de eso; leśaḥ — un fragmento muy pequeño; kathyate — se narra; adhunā — ahora.

Translation

Traducción

I shall now describe a very small portion of the activities performed by Śrī Caitanya Mahāprabhu with His mind, intelligence and body when He was bewildered by strong feelings of separation from Kṛṣṇa.

Ahora narraré una parte muy pequeña de las actividades que Śrī Caitanya Mahāprabhu llevaba a cabo con la mente, la inteligencia y el cuerpo cuando Se llenaba de desconcierto debido a fuertes sentimientos de separación de Kṛṣṇa.