Skip to main content

Text 1

VERSO 1

Devanagari

Devanagari

श्रीशुक उवाच
विरूप: केतुमाञ्छम्भुरम्बरीषसुतास्त्रय: ।
विरूपात् पृषदश्वोऽभूत्तत् पुत्रस्तु रथीतर: ॥ १ ॥

Text

Texto

śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ
śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ

Synonyms

Sinônimos

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; virūpaḥ — by the name Virūpa; ketumān — by the name Ketumān; śambhuḥ — by the name Śambhu; ambarīṣa — of Ambarīṣa Mahārāja; sutāḥ trayaḥ — the three sons; virūpāt — from Virūpa; pṛṣadaśvaḥ — of the name Pṛṣadaśva; abhūt — there was; tat-putraḥ — his son; tu — and; rathītaraḥ — of the name Rathītara.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; virūpaḥ — chamado Virūpa; ketumān — chamado Ketumān; śambhuḥ — chamado Śambhu; ambarīṣa — de Ambarīṣa Mahārāja; sutāḥ trayaḥ — os três filhos; vi­rūpāt — de Virūpa; pṛṣadaśvaḥ — chamado Pṛṣadaśva; abhūt — havia; tat-putraḥ — seu filho; tu — e; rathītaraḥ — chamado Rathītara.

Translation

Tradução

Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara.

Śukadeva Gosvāmī disse: Ó Mahārāja Parīkṣit, Ambarīṣa teve três filhos, chamados Virūpa, Ketumān e Śambhu. De Virūpa, surgiu um filho chamado Pṛṣadaśva, e de Pṛṣadaśva, veio um filho chamado Rathītara.