Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
विरूप: केतुमाञ्छम्भुरम्बरीषसुतास्त्रय: ।
विरूपात् पृषदश्वोऽभूत्तत् पुत्रस्तु रथीतर: ॥ १ ॥

Text

Texto

śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ
śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; virūpaḥ — by the name Virūpa; ketumān — by the name Ketumān; śambhuḥ — by the name Śambhu; ambarīṣa — of Ambarīṣa Mahārāja; sutāḥ trayaḥ — the three sons; virūpāt — from Virūpa; pṛṣadaśvaḥ — of the name Pṛṣadaśva; abhūt — there was; tat-putraḥ — his son; tu — and; rathītaraḥ — of the name Rathītara.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; virūpaḥ — llamado Virūpa; ketumān — llamado Ketumān; śambhuḥ — llamado Śambhu; ambarīṣa — de Ambarīṣa Mahārāja; sutāḥ trayaḥ — los tres hijos; virūpāt — de Virūpa; pṛṣadaśvaḥ — de nombre Pṛṣadaśva; abhūt — hubo; tat-putraḥ — su hijo; tu — y; rathītaraḥ — de nombre Rathītara.

Translation

Traducción

Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara.

Śukadeva Gosvāmī dijo: ¡Oh, Mahārāja Parīkṣit!, Ambarīṣa tuvo tres hijos: Virūpa, Ketumān y Śambhu. Virūpa fue padre de Pṛṣadaśva, y Pṛṣadaśva, a su vez, fue padre de Rathītara.