Skip to main content

Text 17

VERSO 17

Devanagari

Devanagari

एवंविधै: सुपरुषै: क्षिप्‍त्वाचार्यसुतां सतीम् ।
शर्मिष्ठा प्राक्षिपत् कूपे वासश्चादाय मन्युना ॥ १७ ॥

Text

Texto

evaṁ-vidhaiḥ suparuṣaiḥ
kṣiptvācārya-sutāṁ satīm
śarmiṣṭhā prākṣipat kūpe
vāsaś cādāya manyunā
evaṁ-vidhaiḥ suparuṣaiḥ
kṣiptvācārya-sutāṁ satīm
śarmiṣṭhā prākṣipat kūpe
vāsaś cādāya manyunā

Synonyms

Sinônimos

evam-vidhaiḥ — such; su-paruṣaiḥ — by unkind words; kṣiptvā — after chastising; ācārya-sutām — the daughter of Śukrācārya; satīm — Devayānī; śarmiṣṭhā — Śarmiṣṭhā; prākṣipat — threw (her); kūpe — into a well; vāsaḥ — the garments; ca — and; ādāya — taking away; manyunā — because of anger.

evam-vidhaiḥ — essas; su-paruṣaiḥ — com palavras ásperas; kṣip­tvā — após repreender; ācārya-sutām — a filha de Śukrācārya; satīm — Devayānī; śarmiṣṭhā — Śarmiṣṭhā; prākṣipat — atirou (a ela); kūpe — em um poço; vāsaḥ — as roupas; ca — e; ādāya — tirando; manyunā — devido à ira.

Translation

Tradução

Using such unkind words, Śarmiṣṭhā rebuked Devayānī, the daughter of Śukrācārya. In anger, she took away Devayānī’s garments and threw Devayānī into a well.

Usando essas palavras ásperas, Śarmiṣṭhā ralhou com Devayānī, a filha de Śukrācārya. Irada, ela tirou as roupas de Devayānī e atirou Devayānī em um poço.