Skip to main content

Text 17

Sloka 17

Devanagari

Dévanágarí

एवंविधै: सुपरुषै: क्षिप्‍त्वाचार्यसुतां सतीम् ।
शर्मिष्ठा प्राक्षिपत् कूपे वासश्चादाय मन्युना ॥ १७ ॥

Text

Verš

evaṁ-vidhaiḥ suparuṣaiḥ
kṣiptvācārya-sutāṁ satīm
śarmiṣṭhā prākṣipat kūpe
vāsaś cādāya manyunā
evaṁ-vidhaiḥ suparuṣaiḥ
kṣiptvācārya-sutāṁ satīm
śarmiṣṭhā prākṣipat kūpe
vāsaś cādāya manyunā

Synonyms

Synonyma

evam-vidhaiḥ — such; su-paruṣaiḥ — by unkind words; kṣiptvā — after chastising; ācārya-sutām — the daughter of Śukrācārya; satīm — Devayānī; śarmiṣṭhā — Śarmiṣṭhā; prākṣipat — threw (her); kūpe — into a well; vāsaḥ — the garments; ca — and; ādāya — taking away; manyunā — because of anger.

evam-vidhaiḥ — těmito; su-paruṣaiḥ — bezcitnými slovy; kṣiptvā — poté, co se obořila; ācārya-sutām — na Śukrācāryovu dceru; satīm — Devayānī; śarmiṣṭhā — Śarmiṣṭhā; prākṣipat — svrhla (ji); kūpe — do studny; vāsaḥ — šaty; ca — a; ādāya — vzala; manyunā — ze zlosti.

Translation

Překlad

Using such unkind words, Śarmiṣṭhā rebuked Devayānī, the daughter of Śukrācārya. In anger, she took away Devayānī’s garments and threw Devayānī into a well.

Těmito bezcitnými slovy se Śarmiṣṭhā obořila na Devayānī, Śukrācāryovu dceru. Ze zlosti jí pak vzala šaty a svrhla ji do studny.