Skip to main content

Texts 42-43

Sloka 42-43

Devanagari

Dévanágarí

पादुके भरतोऽगृह्णाच्चामरव्यजनोत्तमे ।
विभीषण: ससुग्रीव: श्वेतच्छत्रं मरुत्सुत: ॥ ४२ ॥
धनुर्निषङ्गाञ्छत्रुघ्न: सीता तीर्थकमण्डलुम् ।
अबिभ्रदङ्गद: खड्‍गं हैमं चर्मर्क्षराण्नृप ॥ ४३ ॥

Text

Verš

pāduke bharato ’gṛhṇāc
cāmara-vyajanottame
vibhīṣaṇaḥ sasugrīvaḥ
śveta-cchatraṁ marut-sutaḥ
pāduke bharato ’gṛhṇāc
cāmara-vyajanottame
vibhīṣaṇaḥ sasugrīvaḥ
śveta-cchatraṁ marut-sutaḥ
dhanur-niṣaṅgāñ chatrughnaḥ
sītā tīrtha-kamaṇḍalum
abibhrad aṅgadaḥ khaḍgaṁ
haimaṁ carmarkṣa-rāṇ nṛpa
dhanur-niṣaṅgāñ chatrughnaḥ
sītā tīrtha-kamaṇḍalum
abibhrad aṅgadaḥ khaḍgaṁ
haimaṁ carmarkṣa-rāṇ nṛpa

Synonyms

Synonyma

pāduke — the two wooden shoes; bharataḥ — Lord Bharata; agṛhṇāt — carried; cāmara — whisk; vyajana — fan; uttame — very opulent; vibhīṣaṇaḥ — the brother of Rāvaṇa; sa-sugrīvaḥ — with Sugrīva; śveta-chatram — a white umbrella; marut-sutaḥ — Hanumān, the son of the wind-god; dhanuḥ — the bow; niṣaṅgān — with two quivers; śatrughnaḥ — one of the brothers of Lord Rāmacandra; sītā — mother Sītā; tīrtha-kamaṇḍalum — the waterpot filled with water from holy places; abibhrat — carried; aṅgadaḥ — the monkey commander named Aṅgada; khaḍgam — the sword; haimam — made of gold; carma — shield; ṛkṣa-rāṭ — the King of the Ṛkṣas, Jāmbavān; nṛpa — O King.

pāduke — dva dřevěné sandály; bharataḥ — Pán Bharata; agṛhṇāt — nesl; cāmara — ovívadlo; vyajana — vějíř; uttame — velice honosný; vibhīṣaṇaḥ — Rāvaṇův bratr; sa-sugrīvaḥ — se Sugrīvou; śveta-chatram — bílý slunečník; marut-sutaḥ — Hanumān, syn boha větru; dhanuḥ — luk; niṣaṅgān — se dvěma toulci; śatrughnaḥ — jeden z bratrů Pána Rāmacandry; sītā — matka Sītā; tīrtha-kamaṇḍalum — nádobu s vodou ze svatých míst; abibhrat — nesl; aṅgadaḥ — opičí velitel jménem Aṅgada; khaḍgam — meč; haimam — ze zlata; carma — štít; ṛkṣa-rāṭ — král Ṛkṣů, Jāmbavān; nṛpa — ó králi.

Translation

Překlad

O King, Lord Bharata carried Lord Rāmacandra’s wooden shoes, Sugrīva and Vibhīṣaṇa carried a whisk and an excellent fan, Hanumān carried a white umbrella, Śatrughna carried a bow and two quivers, and Sītādevī carried a waterpot filled with water from holy places. Aṅgada carried a sword, and Jāmbavān, King of the Ṛkṣas, carried a golden shield.

Ó králi, Pán Bharata nesl Jeho dřevěné sandály, Sugrīva a Vibhīṣaṇa nesli ovívadlo a skvělý vějíř, Hanumān bílý slunečník, Śatrughna luk se dvěma toulci a Sītādevī nádobu s vodou ze svatých míst. Aṅgada nesl meč a Jāmbavān, král Ṛkṣů, zlatý štít.