Skip to main content

Texts 42-43

Texts 42-43

Devanagari

Devanagari

पादुके भरतोऽगृह्णाच्चामरव्यजनोत्तमे ।
विभीषण: ससुग्रीव: श्वेतच्छत्रं मरुत्सुत: ॥ ४२ ॥
धनुर्निषङ्गाञ्छत्रुघ्न: सीता तीर्थकमण्डलुम् ।
अबिभ्रदङ्गद: खड्‍गं हैमं चर्मर्क्षराण्नृप ॥ ४३ ॥

Text

Texto

pāduke bharato ’gṛhṇāc
cāmara-vyajanottame
vibhīṣaṇaḥ sasugrīvaḥ
śveta-cchatraṁ marut-sutaḥ
pāduke bharato ’gṛhṇāc
cāmara-vyajanottame
vibhīṣaṇaḥ sasugrīvaḥ
śveta-cchatraṁ marut-sutaḥ
dhanur-niṣaṅgāñ chatrughnaḥ
sītā tīrtha-kamaṇḍalum
abibhrad aṅgadaḥ khaḍgaṁ
haimaṁ carmarkṣa-rāṇ nṛpa
dhanur-niṣaṅgāñ chatrughnaḥ
sītā tīrtha-kamaṇḍalum
abibhrad aṅgadaḥ khaḍgaṁ
haimaṁ carmarkṣa-rāṇ nṛpa

Synonyms

Palabra por palabra

pāduke — the two wooden shoes; bharataḥ — Lord Bharata; agṛhṇāt — carried; cāmara — whisk; vyajana — fan; uttame — very opulent; vibhīṣaṇaḥ — the brother of Rāvaṇa; sa-sugrīvaḥ — with Sugrīva; śveta-chatram — a white umbrella; marut-sutaḥ — Hanumān, the son of the wind-god; dhanuḥ — the bow; niṣaṅgān — with two quivers; śatrughnaḥ — one of the brothers of Lord Rāmacandra; sītā — mother Sītā; tīrtha-kamaṇḍalum — the waterpot filled with water from holy places; abibhrat — carried; aṅgadaḥ — the monkey commander named Aṅgada; khaḍgam — the sword; haimam — made of gold; carma — shield; ṛkṣa-rāṭ — the King of the Ṛkṣas, Jāmbavān; nṛpa — O King.

pāduke — las sandalias de madera; bharataḥ — el Señor Bharata; agṛhṇāt — llevó; cāmaracāmara; vyajana — abanico; uttame — muy opulento; vibhīṣaṇaḥ — el hermano de Rāvaṇa; sa-sugrīvaḥ — con Sugrīva; śveta-chatram — una sombrilla blanca; marut-sutaḥ — Hanumān, el hijo del dios del viento; dhanuḥ — el arco; niṣaṅgān — con dos aljabas; śatrughnaḥ — uno de los hermanos del Señor Rāmacandra; sītā — madre Sītā; tīrtha-kamaṇḍalum — el cántaro con agua de lugares sagrados; abibhrat — llevó; aṅgadaḥ — el general mono llamado Aṅgada; khaḍgam — la espada; haimam — hecho de oro; carma — escudo; ṛkṣa-rāṭ — el rey de los ṛkṣas, Jāmbavān; nṛpa — ¡oh, rey!

Translation

Traducción

O King, Lord Bharata carried Lord Rāmacandra’s wooden shoes, Sugrīva and Vibhīṣaṇa carried a whisk and an excellent fan, Hanumān carried a white umbrella, Śatrughna carried a bow and two quivers, and Sītādevī carried a waterpot filled with water from holy places. Aṅgada carried a sword, and Jāmbavān, King of the Ṛkṣas, carried a golden shield.

¡Oh, rey!, el Señor Bharata llevó las sandalias de madera del Señor Rāmacandra, Sugrīva y Vibhīṣaṇa, una camāra y un excelente abanico, Hanumān una sombrilla blanca, Śatrughna un arco y dos aljabas, y Sītādevī un cántaro de agua de los lugares sagrados. Aṅgada llevó una espada, y Jāmbavān, el rey de los ṛkṣas, un escudo dorado.