Skip to main content

Text 41

Sloka 41

Devanagari

Dévanágarí

तत: समुद्र उद्वेल: सर्वत: प्लावयन् महीम् ।
वर्धमानो महामेघैर्वर्षद्भ‍ि: समद‍ृश्यत ॥ ४१ ॥

Text

Verš

tataḥ samudra udvelaḥ
sarvataḥ plāvayan mahīm
vardhamāno mahā-meghair
varṣadbhiḥ samadṛśyata
tataḥ samudra udvelaḥ
sarvataḥ plāvayan mahīm
vardhamāno mahā-meghair
varṣadbhiḥ samadṛśyata

Synonyms

Synonyma

tataḥ — thereafter; samudraḥ — the ocean; udvelaḥ — overflowing; sarvataḥ — everywhere; plāvayan — inundating; mahīm — the earth; vardhamānaḥ — increasing more and more; mahā-meghaiḥ — by gigantic clouds; varṣadbhiḥ — incessantly pouring rain; samadṛśyata — King Satyavrata saw it.

tataḥ — potom; samudraḥ — oceán; udvelaḥ — přetékající; sarvataḥ — na všech stranách; plāvayan — zaplavující; mahīm — zemi; vardhamānaḥ — zvětšující se víc a víc; mahā-meghaiḥ — kvůli obrovským mrakům; varṣadbhiḥ — neustále sesílajícím déšť; samadṛśyata — král Satyavrata viděl.

Translation

Překlad

Thereafter, gigantic clouds pouring incessant water swelled the ocean more and more. Thus the ocean began to overflow onto the land and inundate the entire world.

Obrovské mraky pak spustily nepřetržitý déšť, a oceán se čím dál víc rozvodňoval. Začal zaplavovat zemi a poté celý svět.