Skip to main content

Text 18

Sloka 18

Devanagari

Dévanágarí

नवमो दक्षसावर्णिर्मनुर्वरुणसम्भव: ।
भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥ १८ ॥

Text

Verš

navamo dakṣa-sāvarṇir
manur varuṇa-sambhavaḥ
bhūtaketur dīptaketur
ity ādyās tat-sutā nṛpa
navamo dakṣa-sāvarṇir
manur varuṇa-sambhavaḥ
bhūtaketur dīptaketur
ity ādyās tat-sutā nṛpa

Synonyms

Synonyma

navamaḥ — ninth; dakṣa-sāvarṇiḥ — Dakṣa-sāvarṇi; manuḥ — the Manu; varuṇa-sambhavaḥ — born as the son of Varuṇa; bhūtaketuḥ — Bhūtaketu; dīptaketuḥ — Dīptaketu; iti — thus; ādyāḥ — and so on; tat — his; sutāḥ — sons; nṛpa — O King.

navamaḥ — devátý; dakṣa-sāvarṇiḥ — Dakṣa-sāvarṇi; manuḥ — Manu; varuṇa-sambhavaḥ — potomek Varuṇy; bhūtaketuḥ — Bhūtaketu; dīptaketuḥ — Dīptaketu; iti — takto; ādyāḥ — a další; tat — jeho; sutāḥ — synové; nṛpa — ó králi.

Translation

Překlad

O King, the ninth Manu will be Dakṣa-sāvarṇi, who is born of Varuṇa. Among his sons will be Bhūtaketu, and Dīptaketu.

Ó králi, devátým Manuem se stane Dakṣa-sāvarṇi — potomek Varuṇy. Mezi jeho syny budou patřit Bhūtaketu a Dīptaketu.