Skip to main content

Śrīmad-bhāgavatam 8.13.18

Texto

navamo dakṣa-sāvarṇir
manur varuṇa-sambhavaḥ
bhūtaketur dīptaketur
ity ādyās tat-sutā nṛpa

Palabra por palabra

navamaḥ — noveno; dakṣa-sāvarṇiḥ — Dakṣa-sāvarṇi; manuḥ — el manu; varuṇa-sambhavaḥ — nacido como hijo de Varuṇa; bhūtaketuḥ — Bhūtaketu; dīptaketuḥ — Dīptaketu; iti — así; ādyāḥ — y otros; tat — sus; sutāḥ — hijos; nṛpa — ¡oh, rey!

Traducción

¡Oh, rey!, el noveno manu será Dakṣa-sāvarṇi. Nacerá de Varuṇa, y entre sus hijos estarán Bhūtaketu y Dīptaketu.