Skip to main content

Text 18

Text 18

Devanagari

Devanagari

नवमो दक्षसावर्णिर्मनुर्वरुणसम्भव: ।
भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥ १८ ॥

Text

Texto

navamo dakṣa-sāvarṇir
manur varuṇa-sambhavaḥ
bhūtaketur dīptaketur
ity ādyās tat-sutā nṛpa
navamo dakṣa-sāvarṇir
manur varuṇa-sambhavaḥ
bhūtaketur dīptaketur
ity ādyās tat-sutā nṛpa

Synonyms

Palabra por palabra

navamaḥ — ninth; dakṣa-sāvarṇiḥ — Dakṣa-sāvarṇi; manuḥ — the Manu; varuṇa-sambhavaḥ — born as the son of Varuṇa; bhūtaketuḥ — Bhūtaketu; dīptaketuḥ — Dīptaketu; iti — thus; ādyāḥ — and so on; tat — his; sutāḥ — sons; nṛpa — O King.

navamaḥ — noveno; dakṣa-sāvarṇiḥ — Dakṣa-sāvarṇi; manuḥ — el manu; varuṇa-sambhavaḥ — nacido como hijo de Varuṇa; bhūtaketuḥ — Bhūtaketu; dīptaketuḥ — Dīptaketu; iti — así; ādyāḥ — y otros; tat — sus; sutāḥ — hijos; nṛpa — ¡oh, rey!

Translation

Traducción

O King, the ninth Manu will be Dakṣa-sāvarṇi, who is born of Varuṇa. Among his sons will be Bhūtaketu, and Dīptaketu.

¡Oh, rey!, el noveno manu será Dakṣa-sāvarṇi. Nacerá de Varuṇa, y entre sus hijos estarán Bhūtaketu y Dīptaketu.