Skip to main content

Text 19

Sloka 19

Devanagari

Dévanágarí

पारामरीचिगर्भाद्या देवा इन्द्रोऽद्भ‍ुत: स्मृत: ।
द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्तत: ॥ १९ ॥

Text

Verš

pārā-marīcigarbhādyā
devā indro ’dbhutaḥ smṛtaḥ
dyutimat-pramukhās tatra
bhaviṣyanty ṛṣayas tataḥ
pārā-marīcigarbhādyā
devā indro ’dbhutaḥ smṛtaḥ
dyutimat-pramukhās tatra
bhaviṣyanty ṛṣayas tataḥ

Synonyms

Synonyma

pārā — the Pāras; marīcigarbha — the Marīcigarbhas; ādyāḥ — like that; devāḥ — the demigods; indraḥ — the king of heaven; adbhutaḥ — Adbhuta; smṛtaḥ — known; dyutimat — Dyutimān; pramukhāḥ — headed by; tatra — in that ninth period of Manu; bhaviṣyanti — will become; ṛṣayaḥ — the seven ṛṣis; tataḥ — then.

pārā — Pārové; marīcigarbha — Marīcigarbhové; ādyāḥ — takto; devāḥ — polobozi; indraḥ — nebeský král; adbhutaḥ — Adbhuta; smṛtaḥ — známý; dyutimat — Dyutimān; pramukhāḥ — v čele s; tatra — v tomto devátém období Manua; bhaviṣyanti — stanou se; ṛṣayaḥ — sedmi mudrci; tataḥ — v té době.

Translation

Překlad

In this ninth manvantara, the Pāras and Marīcigarbhas will be among the demigods. The king of heaven, Indra, will be named Adbhuta, and Dyutimān will be among the seven sages.

V této deváté manvantaře budou k polobohům patřit Pārové a Marīcigarbhové. Nebeský král Indra se bude jmenovat Adbhuta a Dyutimān bude mezi sedmi mudrci.