Skip to main content

Text 25

VERSO 25

Devanagari

Devanagari

धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तम: ।
सत्यसेन इति ख्यातो जात: सत्यव्रतै: सह ॥ २५ ॥

Text

Texto

dharmasya sūnṛtāyāṁ tu
bhagavān puruṣottamaḥ
satyasena iti khyāto
jātaḥ satyavrataiḥ saha
dharmasya sūnṛtāyāṁ tu
bhagavān puruṣottamaḥ
satyasena iti khyāto
jātaḥ satyavrataiḥ saha

Synonyms

Sinônimos

dharmasya — of the demigod in charge of religion; sūnṛtāyām — in the womb of his wife named Sūnṛtā; tu — indeed; bhagavān — the Supreme Personality of Godhead; puruṣa-uttamaḥ — the Supreme Personality of Godhead; satyasenaḥ — Satyasena; iti — thus; khyātaḥ — celebrated; jātaḥ — took birth; satyavrataiḥ — the Satyavratas; saha — with.

dharmasya — do semideus encarregado da religião; sūnṛtāyām — no ventre de sua esposa chamada Sūnṛtā; tu — na verdade; bha­gavān — a Suprema Personalidade de Deus; puruṣa-uttamaḥ — a Suprema Personalidade de Deus; satyasenaḥ — Satyasena; iti­ — assim; khyātaḥ — festejado; jātaḥ — nasceu; satyavrataiḥ — os Satya­vratas; saha — com.

Translation

Tradução

In this manvantara, the Supreme Personality of Godhead appeared from the womb of Sūnṛtā, who was the wife of Dharma, the demigod in charge of religion. The Lord was celebrated as Satyasena, and He appeared with other demigods, known as the Satyavratas.

Neste manvantara, a Suprema Personalidade de Deus apareceu do ventre de Sūnṛtā, que era a esposa de Dharma, o semideus encarregado da religião. O Senhor, que era celebrado como Satyasena, apareceu com outros semideuses, conhecidos como Satyavratas.