Skip to main content

Text 24

VERSO 24

Devanagari

Devanagari

वसिष्ठतनया: सप्त ऋषय: प्रमदादय: ।
सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥ २४ ॥

Text

Texto

vasiṣṭha-tanayāḥ sapta
ṛṣayaḥ pramadādayaḥ
satyā vedaśrutā bhadrā
devā indras tu satyajit
vasiṣṭha-tanayāḥ sapta
ṛṣayaḥ pramadādayaḥ
satyā vedaśrutā bhadrā
devā indras tu satyajit

Synonyms

Sinônimos

vasiṣṭha-tanayāḥ — the sons of Vasiṣṭha; sapta — seven; ṛṣayaḥ — the sages; pramada-ādayaḥ — headed by Pramada; satyāḥ — the Satyas; vedaśrutāḥ — Vedaśrutas; bhadrāḥ — Bhadras; devāḥ — demigods; indraḥ — the King of heaven; tu — but; satyajit — Satyajit.

vasiṣṭha-tanayāḥ — os filhos de Vasiṣṭha; sapta — sete; ṛṣayaḥ — os sábios; pramada-ādayaḥ — liderados por Pramada; satyāḥ — os Satyas; vedaśrutāḥ — os Vedaśrutas; bhadrāḥ — os Bhadras; devāḥ — semideuses; indraḥ — o rei dos céus; tu — mas; satyajit — Satyajit.

Translation

Tradução

During the reign of the third Manu, Pramada and other sons of Vasiṣṭha became the seven sages. The Satyas, Vedaśrutas and Bhadras became demigods, and Satyajit was selected to be Indra, the King of heaven.

Durante o reinado do terceiro Manu, Pramada e outros filhos de Vasiṣṭha se tornaram os sete sábios. Os Satyas, os Vedaśrutas e os Bhadras se tornaram semideuses, e Satyajit foi escolhido para ser Indra, o rei dos céus.