Skip to main content

VERSO 24

Text 24

Texto

Text

vasiṣṭha-tanayāḥ sapta
ṛṣayaḥ pramadādayaḥ
satyā vedaśrutā bhadrā
devā indras tu satyajit
vasiṣṭha-tanayāḥ sapta
ṛṣayaḥ pramadādayaḥ
satyā vedaśrutā bhadrā
devā indras tu satyajit

Sinônimos

Synonyms

vasiṣṭha-tanayāḥ — os filhos de Vasiṣṭha; sapta — sete; ṛṣayaḥ — os sábios; pramada-ādayaḥ — liderados por Pramada; satyāḥ — os Satyas; vedaśrutāḥ — os Vedaśrutas; bhadrāḥ — os Bhadras; devāḥ — semideuses; indraḥ — o rei dos céus; tu — mas; satyajit — Satyajit.

vasiṣṭha-tanayāḥ — the sons of Vasiṣṭha; sapta — seven; ṛṣayaḥ — the sages; pramada-ādayaḥ — headed by Pramada; satyāḥ — the Satyas; vedaśrutāḥ — Vedaśrutas; bhadrāḥ — Bhadras; devāḥ — demigods; indraḥ — the King of heaven; tu — but; satyajit — Satyajit.

Tradução

Translation

Durante o reinado do terceiro Manu, Pramada e outros filhos de Vasiṣṭha se tornaram os sete sábios. Os Satyas, os Vedaśrutas e os Bhadras se tornaram semideuses, e Satyajit foi escolhido para ser Indra, o rei dos céus.

During the reign of the third Manu, Pramada and other sons of Vasiṣṭha became the seven sages. The Satyas, Vedaśrutas and Bhadras became demigods, and Satyajit was selected to be Indra, the King of heaven.