Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहित: ।
हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभु: ॥ १ ॥

Text

Verš

śrī-śuka uvāca
tasyāṁ sa pāñcajanyāṁ vai
viṣṇu-māyopabṛṁhitaḥ
haryaśva-saṁjñān ayutaṁ
putrān ajanayad vibhuḥ
śrī-śuka uvāca
tasyāṁ sa pāñcajanyāṁ vai
viṣṇu-māyopabṛṁhitaḥ
haryaśva-saṁjñān ayutaṁ
putrān ajanayad vibhuḥ

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tasyām — in her; saḥ — Prajāpati Dakṣa; pāñcajanyām — his wife named Pāñcajanī; vai — indeed; viṣṇu-māyā-upabṛṁhitaḥ — being made capable by the illusory energy of Lord Viṣṇu; haryaśva-saṁjñān — named the Haryaśvas; ayutam — ten thousand; putrān — sons; ajanayat — begot; vibhuḥ — being powerful.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; tasyām — v jejím lůně; saḥ — Prajāpati Dakṣa; pāñcajanyām — své manželky Pāñcajanī; vai — vskutku; viṣṇu-māyā-upabṛṁhitaḥ — schopný díky iluzorní energii Pána Viṣṇua; haryaśva-saṁjñān — zvané Haryaśvové; ayutam — deset tisíc; putrān — syny; ajanayat — zplodil; vibhuḥ — mocný.

Translation

Překlad

Śrīla Śukadeva Gosvāmī continued: Impelled by the illusory energy of Lord Viṣṇu, Prajāpati Dakṣa begot ten thousand sons in the womb of Pāñcajanī [Asiknī]. My dear King, these sons were called the Haryaśvas.

Śrīla Śukadeva Gosvāmī pokračoval: Můj milý králi, Prajāpati Dakṣa, puzený iluzorní energií Pána Viṣṇua, zplodil v lůně Pāñcajanī (Asiknī) deset tisíc synů, kteří se jmenovali Haryaśvové.