Skip to main content

Śrīmad-bhāgavatam 6.5.1

Verš

śrī-śuka uvāca
tasyāṁ sa pāñcajanyāṁ vai
viṣṇu-māyopabṛṁhitaḥ
haryaśva-saṁjñān ayutaṁ
putrān ajanayad vibhuḥ

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; tasyām — v jejím lůně; saḥ — Prajāpati Dakṣa; pāñcajanyām — své manželky Pāñcajanī; vai — vskutku; viṣṇu-māyā-upabṛṁhitaḥ — schopný díky iluzorní energii Pána Viṣṇua; haryaśva-saṁjñān — zvané Haryaśvové; ayutam — deset tisíc; putrān — syny; ajanayat — zplodil; vibhuḥ — mocný.

Překlad

Śrīla Śukadeva Gosvāmī pokračoval: Můj milý králi, Prajāpati Dakṣa, puzený iluzorní energií Pána Viṣṇua, zplodil v lůně Pāñcajanī (Asiknī) deset tisíc synů, kteří se jmenovali Haryaśvové.