Skip to main content

Sloka 1

Text 1

Verš

Text

śrī-śuka uvāca
tasyāṁ sa pāñcajanyāṁ vai
viṣṇu-māyopabṛṁhitaḥ
haryaśva-saṁjñān ayutaṁ
putrān ajanayad vibhuḥ
śrī-śuka uvāca
tasyāṁ sa pāñcajanyāṁ vai
viṣṇu-māyopabṛṁhitaḥ
haryaśva-saṁjñān ayutaṁ
putrān ajanayad vibhuḥ

Synonyma

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; tasyām — v jejím lůně; saḥ — Prajāpati Dakṣa; pāñcajanyām — své manželky Pāñcajanī; vai — vskutku; viṣṇu-māyā-upabṛṁhitaḥ — schopný díky iluzorní energii Pána Viṣṇua; haryaśva-saṁjñān — zvané Haryaśvové; ayutam — deset tisíc; putrān — syny; ajanayat — zplodil; vibhuḥ — mocný.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tasyām — in her; saḥ — Prajāpati Dakṣa; pāñcajanyām — his wife named Pāñcajanī; vai — indeed; viṣṇu-māyā-upabṛṁhitaḥ — being made capable by the illusory energy of Lord Viṣṇu; haryaśva-saṁjñān — named the Haryaśvas; ayutam — ten thousand; putrān — sons; ajanayat — begot; vibhuḥ — being powerful.

Překlad

Translation

Śrīla Śukadeva Gosvāmī pokračoval: Můj milý králi, Prajāpati Dakṣa, puzený iluzorní energií Pána Viṣṇua, zplodil v lůně Pāñcajanī (Asiknī) deset tisíc synů, kteří se jmenovali Haryaśvové.

Śrīla Śukadeva Gosvāmī continued: Impelled by the illusory energy of Lord Viṣṇu, Prajāpati Dakṣa begot ten thousand sons in the womb of Pāñcajanī [Asiknī]. My dear King, these sons were called the Haryaśvas.