Skip to main content

Text 3

Text 3

Devanagari

Devanagari

श्रीशुक उवाच
भगवत्पुरुषै राजन् याम्या: प्रतिहतोद्यमा: ।
पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥ ३ ॥

Text

Texto

śrī-śuka uvāca
bhagavat-puruṣai rājan
yāmyāḥ pratihatodyamāḥ
patiṁ vijñāpayām āsur
yamaṁ saṁyamanī-patim
śrī-śuka uvāca
bhagavat-puruṣai rājan
yāmyāḥ pratihatodyamāḥ
patiṁ vijñāpayām āsur
yamaṁ saṁyamanī-patim

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; bhagavat-puruṣaiḥ — by the order carriers of the Lord, the Viṣṇudūtas; rājan — O King; yāmyāḥ — the order carriers of Yamarāja; pratihata-udyamāḥ — whose efforts were defeated; patim — their master; vijñāpayām āsuḥ — informed; yamam — Yamarāja; saṁyamanī-patim — the master of the city Saṁyamanī.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī dijo; bhagavat-puruṣaiḥ — por los mensajeros del Señor, los viṣṇudūtas; rājan — ¡oh, rey!; yāmyāḥ — los mensajeros de Yamarāja; pratihata-udyamāḥ — vencidos en sus esfuerzos; patim — a su señor; vijñāpayām āsuḥ — informaron; yamam — a Yamarāja; saṁyamanī-patim — el señor de la ciudad de Saṁyamanī.

Translation

Traducción

Śrī Śukadeva Gosvāmī replied: My dear King, when the order carriers of Yamarāja were baffled and defeated by the order carriers of Viṣṇu, they approached their master, the controller of Saṁyamanī-purī and master of sinful persons, to tell him of this incident.

Śrī Śukadeva Gosvāmī contestó: Mi querido rey, los enviados de Yamarāja, tras fracasar y ser derrotados por los enviados del Señor Viṣṇu, fueron a ver a su amo, el controlador de Saṁyamanī-purī y señor de las personas pecaminosas, para hablarle del incidente.