Skip to main content

Word for Word Index

adhi-patim
rey — Śrīmad-bhāgavatam 5.1.33
adhiyajña-patim
al amo de todos los sacrificios — Śrīmad-bhāgavatam 4.14.32
bhū-patim
gobernante del mundo — Śrīmad-bhāgavatam 4.13.11
bhūta-patim
el amo de los bhūtasŚrīmad-bhāgavatam 4.3.5-7
dāsī-patim
al esposo de la prostituta — Śrīmad-bhāgavatam 6.1.31
gaja-patim
al rey de los elefantes — Śrīmad-bhāgavatam 8.1.31
geha-patim
a un casado — Śrīmad-bhāgavatam 7.9.40
govardhana-giri-patim
Govardhana, el rey de las colinas — CC Antya-līlā 14.120
iḍaḥ-patim
el amo de todos los mantras, el Señor Viṣṇu — Śrīmad-bhāgavatam 6.5.27-28
jagat-patim
al Señor del universo, Jagannātha — Śrīmad-bhāgavatam 8.16.22
al amo y Señor del universo entero. — Śrīmad-bhāgavatam 8.17.7
jīva-patim
un esposo de larga vida — Śrīmad-bhāgavatam 6.19.25
kratu-patim
al rey Pṛthu, el señor del sacrificio — Śrīmad-bhāgavatam 4.19.29
kuru-patim
el rey de los Kurus — Śrīmad-bhāgavatam 1.8.3
mahī-patim
al rey. — Śrīmad-bhāgavatam 8.24.17
marut-patim
a Indra, el rey celestial — Śrīmad-bhāgavatam 6.10.17-18
nada-nadī-patim
el receptáculo de todos los grandes ríos (el océano) — Śrīmad-bhāgavatam 5.17.5
nṛ-patim
el rey — Śrīmad-bhāgavatam 4.21.45
sva-patim
al alma del ser viviente (Kṛṣṇa) — Śrīmad-bhāgavatam 1.10.27
patim
esposo — Śrīmad-bhāgavatam 1.11.31, Śrīmad-bhāgavatam 1.11.32
su esposo — Śrīmad-bhāgavatam 1.13.30
al esposo — Śrīmad-bhāgavatam 1.13.58
amo — Śrīmad-bhāgavatam 1.15.38
el amo — Śrīmad-bhāgavatam 2.3.2-7
el Señor — Śrīmad-bhāgavatam 2.9.15, Śrīmad-bhāgavatam 2.9.15, Śrīmad-bhāgavatam 2.9.15, Śrīmad-bhāgavatam 2.9.15
amo — Śrīmad-bhāgavatam 3.4.6, Śrīmad-bhāgavatam 3.14.9
al amo — Śrīmad-bhāgavatam 3.12.20
su esposo — Śrīmad-bhāgavatam 3.14.8, Śrīmad-bhāgavatam 3.31.41, Śrīmad-bhāgavatam 7.2.57
un esposo — Śrīmad-bhāgavatam 3.21.27, Śrīmad-bhāgavatam 5.18.19, Śrīmad-bhāgavatam 6.19.26-28
esposo — Śrīmad-bhāgavatam 3.22.9, Śrīmad-bhāgavatam 3.23.34, Śrīmad-bhāgavatam 4.14.23, Śrīmad-bhāgavatam 4.14.23, Śrīmad-bhāgavatam 4.23.23, Śrīmad-bhāgavatam 4.23.26, Śrīmad-bhāgavatam 4.25.28, Śrīmad-bhāgavatam 4.27.24, Śrīmad-bhāgavatam 6.18.42, Śrīmad-bhāgavatam 7.2.35, Śrīmad-bhāgavatam 9.9.26-27, CC Madhya-līlā 15.265
a su señor — Śrīmad-bhāgavatam 3.22.28, Śrīmad-bhāgavatam 6.3.3
a su esposo — Śrīmad-bhāgavatam 3.23.1, Śrīmad-bhāgavatam 3.23.49, Śrīmad-bhāgavatam 4.3.5-7, Śrīmad-bhāgavatam 4.28.43, Śrīmad-bhāgavatam 4.28.49, Śrīmad-bhāgavatam 5.3.19, Śrīmad-bhāgavatam 7.11.29, Śrīmad-bhāgavatam 8.17.21, Śrīmad-bhāgavatam 8.22.19, Śrīmad-bhāgavatam 9.3.16, Śrīmad-bhāgavatam 9.3.17, Śrīmad-bhāgavatam 9.23.35-36
al Señor — Śrīmad-bhāgavatam 3.24.34, Śrīmad-bhāgavatam 9.10.41
por esposo — Śrīmad-bhāgavatam 4.7.59, Śrīmad-bhāgavatam 9.3.10
amo. — Śrīmad-bhāgavatam 4.9.66
el rey — Śrīmad-bhāgavatam 4.13.48, Śrīmad-bhāgavatam 4.23.25
señor — Śrīmad-bhāgavatam 4.14.2
al protector — Śrīmad-bhāgavatam 4.17.9
al esposo — Śrīmad-bhāgavatam 4.23.25, Śrīmad-bhāgavatam 6.14.52, Śrīmad-bhāgavatam 6.18.35, Śrīmad-bhāgavatam 6.18.53, Śrīmad-bhāgavatam 6.19.17, Śrīmad-bhāgavatam 7.2.29-31, Śrīmad-bhāgavatam 7.11.28, Śrīmad-bhāgavatam 9.18.31
al amo. — Śrīmad-bhāgavatam 4.24.14