Skip to main content

Text 3

Sloka 3

Devanagari

Dévanágarí

श्रीशुक उवाच
भगवत्पुरुषै राजन् याम्या: प्रतिहतोद्यमा: ।
पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥ ३ ॥

Text

Verš

śrī-śuka uvāca
bhagavat-puruṣai rājan
yāmyāḥ pratihatodyamāḥ
patiṁ vijñāpayām āsur
yamaṁ saṁyamanī-patim
śrī-śuka uvāca
bhagavat-puruṣai rājan
yāmyāḥ pratihatodyamāḥ
patiṁ vijñāpayām āsur
yamaṁ saṁyamanī-patim

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; bhagavat-puruṣaiḥ — by the order carriers of the Lord, the Viṣṇudūtas; rājan — O King; yāmyāḥ — the order carriers of Yamarāja; pratihata-udyamāḥ — whose efforts were defeated; patim — their master; vijñāpayām āsuḥ — informed; yamam — Yamarāja; saṁyamanī-patim — the master of the city Saṁyamanī.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī pravil; bhagavat-puruṣaiḥ — služebníky Pána, Viṣṇudūty; rājan — ó králi; yāmyāḥ — služebníci Yamarāje; pratihata-udyamāḥ — jejichž úsilí bylo zmařeno; patim — svého pána; vijñāpayām āsuḥ — informovali; yamam — Yamarāje; saṁyamanī-patim — vládce města Saṁyamanī.

Translation

Překlad

Śrī Śukadeva Gosvāmī replied: My dear King, when the order carriers of Yamarāja were baffled and defeated by the order carriers of Viṣṇu, they approached their master, the controller of Saṁyamanī-purī and master of sinful persons, to tell him of this incident.

Śrī Śukadeva Gosvāmī odpověděl: Můj milý králi, služebníci Yamarāje, kteří byli zastaveni a poraženi služebníky Viṣṇua, se obrátili na svého pána, vládce Saṁyamanī-purī a pána všech hříšníků, aby mu řekli, co se stalo.