Skip to main content

Text 17

Sloka 17

Devanagari

Dévanágarí

बाणज्येष्ठं पुत्रशतमशनायां ततोऽभवत् ।
तस्यानुभावं
सुश्लोक्यं पश्चादेवाभिधास्यते ॥ १७ ॥

Text

Verš

bāṇa-jyeṣṭhaṁ putra-śatam
aśanāyāṁ tato ’bhavat
tasyānubhāvaṁ suślokyaṁ
paścād evābhidhāsyate
bāṇa-jyeṣṭhaṁ putra-śatam
aśanāyāṁ tato ’bhavat
tasyānubhāvaṁ suślokyaṁ
paścād evābhidhāsyate

Synonyms

Synonyma

bāṇa-jyeṣṭham — having Bāṇa as the eldest; putra-śatam — one hundred sons; aśanāyām — through Aśanā; tataḥ — from him; abhavat — there were; tasya — his; anubhāvam — character; su-ślokyam — laudable; paścāt — later; eva — certainly; abhidhāsyate — will be described.

bāṇa-jyeṣṭham — s Bāṇou jako nejstarším; putra-śatam — sto synů; aśanāyām — prostřednictvím Aśany; tataḥ — od něho; abhavat — bylo; tasya — jeho; anubhāvam — charakter; su-ślokyam — chvályhodný; paścāt — později; eva — jistě; abhidhāsyate — bude popsán.

Translation

Překlad

Thereafter, Bali Mahārāja begot one hundred sons in the womb of Aśanā. Of these one hundred sons, King Bāṇa was the eldest. The activities of Bali Mahārāja, which are very laudable, will be described later [in the Eighth Canto].

Bali Mahārāja poté zplodil sto synů v lůně Aśany, a z těchto sta synů byl nejstarším král Bāṇa. Činnosti Baliho Mahārāje, které jsou nanejvýš chvályhodné, budou popsány později (v osmém zpěvu).