Skip to main content

Text 1

VERSO 1

Devanagari

Devanagari

श्रीशुक उवाच
पृश्निस्तु पत्नी सवितु: सावित्रीं व्याहृतिं त्रयीम् ।
अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ १ ॥

Text

Texto

śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān
śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān

Synonyms

Sinônimos

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; pṛśniḥ — Pṛśni; tu — then; patnī — wife; savituḥ — of Savitā; sāvitrīm — Sāvitrī; vyāhṛtim — Vyāhṛti; trayīm — Trayī; agnihotram — Agnihotra; paśum — Paśu; somam — Soma; cāturmāsyam — Cāturmāsya; mahā-makhān — the five Mahāyajñas.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; pṛśniḥ — Pṛśni; tu — então; patnī — esposa; savituḥ — de Savitā; sāvitrīm — Sāvitrī; vyāhṛtim — Vyāhṛti; trayīm — Trayī; agnihotram — Agnihotra; paśum — Paśu; somam — Soma; cāturmāsyam — Cāturmāsya; mahā-makhān — os cinco Mahāyajñas.

Translation

Tradução

Śrī Śukadeva Gosvāmī said: Pṛśni, who was the wife of Savitā, the fifth of the twelve sons of Aditi, gave birth to three daughters — Sāvitrī, Vyāhṛti and Trayī — and the sons named Agnihotra, Paśu, Soma, Cāturmāsya and the five Mahāyajñas.

Śrī Śukadeva Gosvāmī disse: Pṛśni, que era a esposa de Savitā, o quinto dos doze filhos de Aditi, deu à luz três filhas – Sāvitrī, Vyāhṛti e Trayī – e os filhos chamados Agnihotra, Paśu, Soma, Cāturmāsya e os cinco Mahāyajñas.