Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
पृश्निस्तु पत्नी सवितु: सावित्रीं व्याहृतिं त्रयीम् ।
अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ १ ॥

Text

Verš

śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān
śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; pṛśniḥ — Pṛśni; tu — then; patnī — wife; savituḥ — of Savitā; sāvitrīm — Sāvitrī; vyāhṛtim — Vyāhṛti; trayīm — Trayī; agnihotram — Agnihotra; paśum — Paśu; somam — Soma; cāturmāsyam — Cāturmāsya; mahā-makhān — the five Mahāyajñas.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; pṛśniḥ — Pṛśni; tu — potom; patnī — manželka; savituḥ — Savity; sāvitrīm — Sāvitrī; vyāhṛtim — Vyāhṛti; trayīm — Trayī; agnihotram — Agnihotru; paśum — Paśua; somam — Somu; cāturmāsyam — Cāturmāsyu; mahā-makhān — pět Mahāyajñů.

Translation

Překlad

Śrī Śukadeva Gosvāmī said: Pṛśni, who was the wife of Savitā, the fifth of the twelve sons of Aditi, gave birth to three daughters — Sāvitrī, Vyāhṛti and Trayī — and the sons named Agnihotra, Paśu, Soma, Cāturmāsya and the five Mahāyajñas.

Śrī Śukadeva Gosvāmī řekl: Pṛśni, která byla manželkou Savity, pátého z dvanácti synů Aditi, porodila tři dcery — Sāvitrī, Vyāhṛti a Trayī—a syny Agnihotru, Paśua, Somu, Cāturmāsyu a pět Mahāyajñů.