Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
पृश्निस्तु पत्नी सवितु: सावित्रीं व्याहृतिं त्रयीम् ।
अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ १ ॥

Text

Texto

śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān
śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; pṛśniḥ — Pṛśni; tu — then; patnī — wife; savituḥ — of Savitā; sāvitrīm — Sāvitrī; vyāhṛtim — Vyāhṛti; trayīm — Trayī; agnihotram — Agnihotra; paśum — Paśu; somam — Soma; cāturmāsyam — Cāturmāsya; mahā-makhān — the five Mahāyajñas.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; pṛśniḥ — Pṛśni; tu — entonces; patnī — esposa; savituḥ — de Savitā; sāvitrīm — Sāvitrī; vyāhṛtim — Vyāhṛti; trayīm — Trayī; agnihotram — Agnihotra; paśum — Paśu; somam — Soma; cāturmāsyam — Cāturmāsya; mahā-makhān — los cinco Mahāyajñas.

Translation

Traducción

Śrī Śukadeva Gosvāmī said: Pṛśni, who was the wife of Savitā, the fifth of the twelve sons of Aditi, gave birth to three daughters — Sāvitrī, Vyāhṛti and Trayī — and the sons named Agnihotra, Paśu, Soma, Cāturmāsya and the five Mahāyajñas.

Śrī Śukadeva Gosvāmī dijo: Pṛśni, esposa de Savitā, el quinto de los doce hijos de Aditi, fue madre de tres hijas: Sāvitrī, Vyāhṛti y Trayī; también tuvo varios hijos, cuyos nombres fueron Agnihotra, Paśu, Soma, Cāturmāsya y los cinco Mahāyajñas.