Skip to main content

Text 42

Sloka 42

Devanagari

Dévanágarí

कषायो मधुरस्तिक्त: कट्‍वम्‍ल इति नैकधा ।
भौतिकानां विकारेण रस एको विभिद्यते ॥ ४२ ॥

Text

Verš

kaṣāyo madhuras tiktaḥ
kaṭv amla iti naikadhā
bhautikānāṁ vikāreṇa
rasa eko vibhidyate
kaṣāyo madhuras tiktaḥ
kaṭv amla iti naikadhā
bhautikānāṁ vikāreṇa
rasa eko vibhidyate

Synonyms

Synonyma

kaṣāyaḥ — astringent; madhuraḥ — sweet; tiktaḥ — bitter; kaṭu — pungent; amlaḥ — sour; iti — thus; na-ekadhā — manifoldly; bhautikānām — of other substances; vikāreṇa — by transformation; rasaḥ — the subtle element taste; ekaḥ — originally one; vibhidyate — is divided.

kaṣāyaḥ — svíravá; madhuraḥ — sladká; tiktaḥ — trpká; kaṭu — ostrá; amlaḥ — kyselá; iti — takto; na-ekadhā — mnohonásobně; bhautikānām — jiných látek; vikāreṇa — přeměnou; rasaḥ — jemný prvek chuti; ekaḥ — původně jeden; vibhidyate — rozdělen.

Translation

Překlad

Although originally one, taste becomes manifold as astringent, sweet, bitter, pungent, sour and salty due to contact with other substances.

Ačkoliv je chuť původně jedna, stykem s jinými látkami se dělí na svíravou, sladkou, trpkou, ostrou, kyselou a slanou.