Skip to main content

Text 86

Text 86

Text

Verš

dekhiyā purīra prabhāva loke camatkāra
pūrva annakūṭa yena haila sākṣātkāra
dekhiyā purīra prabhāva loke camatkāra
pūrva annakūṭa yena haila sākṣātkāra

Synonyms

Synonyma

dekhiyā — by seeing; purīra — of Mādhavendra Purī; prabhāva — the influence; loke — all the people; camatkāra — struck with wonder; pūrva — formerly; anna-kūṭa — the Annakūṭa ceremony during the time of Kṛṣṇa; yena — as if; haila — became; sākṣātkāra — directly manifest.

dekhiyā — když viděli; purīra — Mādhavendry Purīho; prabhāva — vliv; loke — všichni lidé; camatkāra — užaslí; pūrva — dříve; anna-kūṭa — obřad Annakūṭa v Kṛṣṇově době; yena — jako kdyby; haila — se stal; sākṣātkāra — přímo projevený.

Translation

Překlad

Seeing the influence of Mādhavendra Purī, all the people gathered there were struck with wonder. They saw that the Annakūṭa ceremony, which had been performed before during the time of Kṛṣṇa, was now taking place again by the mercy of Śrī Mādhavendra Purī.

Shromáždění lidé žasli, když viděli vliv Mādhavendry Purīho. Byli svědky toho, že obřad Annakūṭa, původně konaný v Kṛṣṇově době, nyní proběhl jeho milostí znovu.

Purport

Význam

Formerly, at the end of Dvāpara-yuga, all the cowherd men of Vṛndāvana had arranged to worship King Indra, but they gave this worship up, following the advice of Kṛṣṇa. Instead, they performed a ceremony whereby they worshiped the cows, brāhmaṇas and Govardhana Hill. At that time Kṛṣṇa expanded Himself and declared, “I am Govardhana Hill.” In this way He accepted all the paraphernalia and food offered to Govardhana Hill. It is stated in the Śrīmad-Bhāgavatam (10.24.26, 31-33):

Na konci Dvāpara-yugy se všichni pastevci z Vrindávanu chystali uctívat krále Indru, ale Kṛṣṇa jim poradil, aby to nedělali. Místo toho uspořádali slavnost, při které uctívali krávy, brāhmaṇy a kopec Góvardhan. Kṛṣṇa se tehdy expandoval, prohlásil „Já jsem kopec Góvardhan“ a přijal veškeré věci i jídlo obětované kopci Góvardhanu. Ve Śrīmad-Bhāgavatamu (10.24.26, 31–33) se píše:

pacyantāṁ vividhāḥ pākāḥsūpāntāḥ pāyasādayaḥ
saṁyāvā-pūpa-śaṣkulyaḥ
sarva-dohaś ca gṛhyatām
pacyantāṁ vividhāḥ pākāḥ
sūpāntāḥ pāyasādayaḥ
saṁyāvā-pūpa-śaṣkulyaḥ
sarva-dohaś ca gṛhyatām
kālātmanā bhagavatāśakra-darpaṁ jighāṁsatā
proktaṁ niśamya nandādyāḥ
sādhv agṛhṇanta tad-vacaḥ
kālātmanā bhagavatāśakra-darpaṁ jighāṁsatā
proktaṁ niśamya nandādyāḥ
sādhv agṛhṇanta tad-vacaḥ
tathā ca vyadadhuḥ sarvaṁyathāha madhusūdanaḥ
vācayitvā svasty-ayanaṁ
tad-dravyeṇa giri-dvijān
tathā ca vyadadhuḥ sarvaṁyathāha madhusūdanaḥ
vācayitvā svasty-ayanaṁ
tad-dravyeṇa giri-dvijān
upahṛtya balīn sarvānādṛtā yavasaṁ gavām
go-dhanāni puras-kṛtya
giriṁ cakruḥ pradakṣiṇam
upahṛtya balīn sarvānādṛtā yavasaṁ gavām
go-dhanāni puras-kṛtya
giriṁ cakruḥ pradakṣiṇam

“ ‘Prepare very nice foods of all descriptions from the grains and ghee collected for the yajña. Prepare rice, dhal, then halavah, pakorā, purī and all kinds of milk preparations like sweet rice, sweetballs, sandeśa, rasagullā and lāḍḍu.

„,Z obilovin a ghí nashromážděných pro yajñu připravte různá chutná jídla. Uvařte rýži, dál, halvu, pakory, purī a různé druhy mléčných jídel, jako je sladká rýže, sladké kuličky, sandeś, rasagullā a lāḍḍu.̀

“The Supreme Personality of Godhead, Kṛṣṇa, therefore advised the cowherd men to stop the Indra-yajña and begin the Govardhana-pūjā to chastise Indra, who was very much puffed up at being the supreme controller of the heavenly planets. The honest and simple cowherd men, headed by Nanda Mahārāja, accepted Kṛṣṇa’s proposal and executed in detail everything He advised. They performed Govardhana worship and circumambulation of the hill. According to the instruction of Lord Kṛṣṇa, Nanda Mahārāja and the cowherd men called in learned brāhmaṇas and began to worship Govardhana Hill by chanting Vedic hymns and offering prasādam. The inhabitants of Vṛndāvana assembled together, decorated their cows and gave them grass. Keeping the cows in front, they began to circumambulate Govardhana Hill.”

Kṛṣṇa, Nejvyšší Osobnost Božství, tedy pastevcům poradil, aby ukončili Indra-yajñu a začali s Govardhana-pūjou, aby potrestal Indru, který byl velmi pyšný na to, že je nejvyšším vládcem nebeských planet. Poctiví a prostí pastevci vedení Nandou Mahārājem Kṛṣṇův návrh přijali a přesně vykonali vše, co jim řekl. Uctívali kopec Góvardhan a obcházeli ho. Na radu Pána Kṛṣṇy Nanda Mahārāja společně s pastevci pozval učené brāhmaṇy a začali uctívat kopec Góvardhan zpíváním védských manter a obětováním prasādam. Obyvatelé Vrindávanu se shromáždili, ozdobili své krávy, dali jim trávu a při obcházení kopce Góvardhanu je hnali před sebou.“