Skip to main content

Synonyma

a-tat-prabhāva-vidaḥ
aniž by chápali jeho vznešené postavení — Śrīmad-bhāgavatam 5.9.8
tat prabhāva-abhijñāḥ
kteří dobře vědí o vlivu řeky Gangy — Śrīmad-bhāgavatam 5.17.3
acintya prabhāva
nepochopitelný vliv — Śrī caitanya-caritāmṛta Antya 2.33
apratima-prabhāva
ó nezměrná moci. — Bg. 11.43
apūrva prabhāva
nebývalý vliv — Śrī caitanya-caritāmṛta Ādi 6.53
bhakti-prabhāva
vliv oddané služby — Śrī caitanya-caritāmṛta Madhya 24.198
caitanya-prabhāva
majestát Śrī Caitanyi Mahāprabhua. — Śrī caitanya-caritāmṛta Antya 2.83
darśana-prabhāva
vliv zahlédnutí — Śrī caitanya-caritāmṛta Madhya 16.185
prabhāva-jñaḥ
znalec slávy (Bhīṣma) — Śrīmad-bhāgavatam 1.9.10
vědom si moci — Śrīmad-bhāgavatam 9.16.6
prabhāva-jñā
matka Bhavānī, která dobře znala schopnosti Pána Šivy — Śrīmad-bhāgavatam 8.7.41
prabhāva-kṛpā
vliv a milost — Śrī caitanya-caritāmṛta Antya 6.89
prabhāva-nicayāḥ
různé formy majestátu — Śrī caitanya-caritāmṛta Madhya 21.49
prabhura prabhāva
vliv Nityānandy Prabhua — Śrī caitanya-caritāmṛta Antya 6.45
prabhāva
vliv — Śrīmad-bhāgavatam 7.9.9, Śrī caitanya-caritāmṛta Ādi 3.85, Śrī caitanya-caritāmṛta Ādi 13.29, Śrī caitanya-caritāmṛta Ādi 16.9, Śrī caitanya-caritāmṛta Ādi 17.292, Śrī caitanya-caritāmṛta Madhya 1.168, Śrī caitanya-caritāmṛta Madhya 4.16, Śrī caitanya-caritāmṛta Madhya 4.86, Śrī caitanya-caritāmṛta Madhya 19.76, Śrī caitanya-caritāmṛta Antya 2.52
síla. — Śrī caitanya-caritāmṛta Ādi 4.185
moc — Śrī caitanya-caritāmṛta Madhya 6.196
vlivu — Śrī caitanya-caritāmṛta Madhya 24.282
vliv. — Śrī caitanya-caritāmṛta Antya 14.118
prabhāva-vit
nyní chápal moc (Nejvyšší Osobnosti Božství). — Śrīmad-bhāgavatam 10.3.12
sevaka-prabhāva
moc služebníka — Śrī caitanya-caritāmṛta Ādi 5.179
āpana prabhāva
Tvůj vlastní vliv. — Śrī caitanya-caritāmṛta Madhya 10.174
īśvara-prabhāva
moc Pána. — Śrī caitanya-caritāmṛta Madhya 14.216
āpana-prabhāva
svůj duchovní účinek. — Śrī caitanya-caritāmṛta Antya 3.59
rāmānandera prabhāva
vliv Rāmānandy Rāye — Śrī caitanya-caritāmṛta Antya 7.37